SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ व्याख्या थिकाए त्ति वत्तव्वं सिया?, गोयमा ! असंखेजा धम्मत्थिकायपएसा ते सव्वे कसिणा पडिपुण्णा निरव- २ शतके प्रज्ञप्तिः सेसा एगगहणगहिया एस णं गोयमा ! धम्मत्थिकाएत्ति वत्तव्वं सिया, एवं अहम्मत्थिकाएवि, आगास-18 | उद्देशः१० अभयदेवी- स्थिकाएवि, जीवत्थिकायपोग्गलत्थिकायावि एवं चेव, नवरं तिण्हपि पदेसा अणंता भाणियव्वा, सेसं तं प्रदेशोनया वृत्तिः१ चेव ॥ (सू० ११९)॥ 18 स्यापि व्यप. देशाभावः ॥१४८॥ 1 'कइणमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया-राशयोऽस्तिकायाः, अथवाऽस्तीत्ययं निपातः कालत्रया-||3|| सू११९ भिधायी, ततोऽस्तीति-सन्ति आसन भविष्यन्ति च ये कायाः-प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद्धर्मास्तिकाय आदावुक्तः, तदनन्तरं च तद्विपक्षत्वादधर्मास्तिकाया, ततश्च तदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधाजीवास्तिकायः, ततस्तदुपष्टम्भकत्वापुद्गलास्तिकाय इति ॥ 'अवण्णे'इत्यादि, यत एवावर्णादिरत एव 'अरूपी' अमूर्तों न तु निःस्वभावो, नञः पर्युदासवृत्तित्वात् , शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगव्वेत्ति लोकस्य-पश्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, IN |भावत इति पर्यायतः, 'गुणओ'त्ति कार्यतः 'गमणगुणे'त्ति जीवपद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुमत्स्यानां ||8| जलमिवेति । 'ठाणगुणे'त्ति जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति । 'अवगाहणा ॥१४८॥ गुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । 'उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारानाकारभेदं । 'गहणगुणे'त्ति ग्रहणं-परस्परेण सम्बन्धनं जीवेन वा औदारिकादिभिः प्रकारैरिति ॥ 'खंडं चक्के' इत्यादि, यथा खण्डचक्र चक्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy