SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ मात्तए'त्ति 'अत्याशातयितुं' छायाया दंशयितुमिति । 'उसिणे'त्ति उष्णः कोपसन्तापात् , कोपसन्तापजं चोष्णत्वं कस्य-12 चित्स्वभावतोऽपि स्यादित्याह-'उसिणभूए'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगे'त्ति सहायाभावात् , एकत्वं |च बहपरिवारभावेऽवि विवक्षितसहायाभावाव्यवहारतो भवतीत्यत आह-'अबिइए'त्ति अद्वितीयो पिण्डरूपमात्रस्यापि द्वितीयस्याभावादिति । 'एगं महंति एका महतीं बोन्दीमिति योगः 'घोरति हिंस्रां, कथम् ?-यतो 'घोराकारां' हिंस्रा-2 कृति 'भीमति 'भीमां' विकरालत्वेन भयजनिकां, कथम् ?-यतो 'भीमाकारां' भयजनकाकृति 'भासुर ति भास्वरां 'भयाणीय'ति भयमानीतं यया सा भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादि | सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीर'ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणय'त्ति उत्रासनिकां 'त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोंदिन्ति महाप्रभावतनुम् 'अप्फोडेइ'त्ति करास्फोटं करोति 'पायदद्दरगं'ति * भूमेः पादेनास्फोटनम् 'उच्छोलेइ'त्ति अग्रतोमुखां चपेटां ददाति 'पच्छोलेइ'त्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदह'त्ति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेईत्ति उच्छृतं करोति 'विडंबेईत्ति विवृतं करोति'साकट्ठतेवत्ति समाकर्षयन्निव 'विउज्झाएमाणे'त्ति व्युद्धाजमानः-शोभमानो विजृम्भमाणो वा व्युद्भाजयन् वाऽम्बरतले परि-2 घरतमिति योगः। 'इंदकील'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थानम् । 'नाहि तेत्ति नैव तव । 'फुलिंगजाले'त्यादि स्फुलिङ्गानां ज्वालानां च या मालास्तासांच यानि सहस्राणि तानि तथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्धमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत्, 'अपि' विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन काऽतस्ता महाबोंदिचपेटां ददाति तं करोति वायुद्भाजयन लजाले त्या यन् वाऽम्बरतले परि-18 स्थानम् । 'नाहि तेति PAGAL या मालास्तासांच यानि W For Personal & Private Use Only Jain Education International inelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy