________________
र
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
॥२८४॥
असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ नो इणडेत्ति सप्तमः ७ । विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३, नो ६ शतके | इणढे समढे'त्ति अष्टमः दाएतैरष्टभिर्विकल्पैर्न जानाति, तत्र पनिर्मिथ्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धलेसे | | समोहएणं अविसुद्धलेसं देवं ३ जाणइ ?, हंता जाणई'इति नवमः९। विसुद्धलेसे संमोहएणं विसुद्धलेसं देवं ३ जाणइ ? हंता ४ अविशुद्धतजाणइ'इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २?, हंता जाणइत्ति दरलेश्यानां एकादश ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २'त्ति द्वादश १२ । एभिः पुन
| देवाद्यनवश्चतुभिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति ।
दागमादि एतदेवाह-'एवं हेडिल्लेहिं'इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ षष्ठशते नवमोद्देशकः ॥६-९॥
सू२५४ com प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह
अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेंति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं नो चकिया केइ सुहं वा दुहं वा जाव कोलडिगमायमवि निफावमायमवि कलममायमवि मासमायमपि मुग्गमायमवि जूयामायमवि लिक्खामायमपि अभिनिवदृत्ता उवदंसित्तए, से कहमेयं भंते ! एवं?, गोयमा!| जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमासु, अहं पुण गोयमा! एवमाइक्खामि जाव परू
॥२८४॥ वमि सबलोएवि य णं सबजीवाणं णो चक्किया कोई सुहं वा तं चेव जाव उवदंसित्तए। सेकेणटेणं ?, गोयमा! अयन्नं जंबूहीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिडीए जाव महाणुभागे एगं महं सविले-18
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org