SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१ |'अविउकतियं चयमाणे'त्ति च्यवमानता किलोत्पत्तिसमयेऽप्युच्यत इत्यत आह-व्युत्क्रान्तिः-उत्पत्तिस्तन्निषेधादव्युत्क्रा- ६१ शतके |न्तिकम् , अथवा व्यवक्रान्तिः-मरणं तन्निषेधादव्यवक्रान्तिकं तद्यथा भवत्येवं च्यवमानो जीवमानो, जीवन्नेव मरण- | उद्देशः७ काल इत्यर्थः, 'अविउक्कतियं चयं चयमाणे त्ति क्वचिदृश्यते, तत्र च'चयं शरीरं'चयमाणे त्ति त्यजन् 'किञ्चिवि कालं'ति देवस्य हीकियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः? इत्याह-हीप्रत्ययं लज्जानिमित्तं, स हि च्यवनसमयेऽनुपक्रान्त एव | कुत्सादेपश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसदृशं पुरुषपरिभुज्यमानस्त्रीगर्भाशयरूपं जिहेति, हिया च नाहारयति, राहराभावः | तथा 'जुगुप्साप्रत्ययं' कुत्सानिमित्तं, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात् , 'परीसहवत्तियंति इह प्रक्रमात् परीषह| शब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीपहनिमित्तं, दृश्यते चारतिप्रत्ययालोकेऽप्याहारग्रहणवैमुख्यमिति, 'आहार' | मनसा तथाविधपुद्गलोपादानरूपम् , "अहे 'ति अथ लज्जादिक्षणानन्तरमाहारयति बुभुक्षावेदनीयस्य चिरं सोदुमशक्यत्वादिति, 'आहारिजमाणे आहारिए'इत्यादी भावार्थः प्रथमसूत्रवत, अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीयाऽऽहारकालस्याल्पतोक्ता, तदनन्तरं च 'पहीणे य आउए भवह'त्ति 'च' समुच्चये प्रक्षीणं प्रहीणं वाऽऽ| युभेवति, ततश्च यत्रोत्पद्यते मनुजत्वादी 'तमाउयंति तस्य-मनजत्वादेरायस्तदायुः 'प्रतिसंवेदयति' अनुभवतीति !, | 'तिरिकखजोणियाउयं वा इत्यादी देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति ॥ उत्पत्त्यधिकारादिदमाह जीवे णं भंते गन्भं वकमाणे किं सइंदिए वक्कमह अणिदिए वक्कमह?, गोयमा! सिय सईदिए वक्कमइ सिय अणिदिए वक्कमइ, से केणटेणं, गोयमा ! दविदियाई पडच अणिदिए वक्कमइ भाविदियाई पडुच्च Jain Education a nal For Personal & Private Use Only Nainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy