________________
क्रियासु
व्याख्या४ काले कुर्वत इत्यर्थः 'अकरणओ दुक्ख'त्ति अकरणमाश्रित्याकुर्वत इतियावत् , 'नो खलु सा करणओ दुक्खत्ति'
| १ शतके प्रज्ञप्तिः अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् । 'सेवं वत्तव्वं सिया' अथैवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वाद- | उद्देशः १० अभयदेवी- | स्येति । अथान्ययूथिकान्तरमतमाह-'अकृत्यम्' अनागतकालापेक्षयाऽनिर्वर्तनीयं जीवैरिति गम्यं 'दुःखम्'असातं अन्यतीर्थया वृत्तिः
| तत्कारणं वा कर्म, तथाऽकृतत्वादेवास्पृश्यम्-अबन्धनीयं, तथा क्रियमाणं वर्तमानकाले कृतं चातीतकाले तनिषेधा- कवक्तव्यता दक्रियमाणकृतं, कालत्रयेऽपि कर्मणो बन्धनिषेधाद् अकृत्वाऽकृत्वा, आभीक्ष्ण्ये द्विर्वचनं, दुःखमिति प्रकृतमेव, के ? ||
स्नेहभाषा ॥१०॥
इत्याह-प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम्-"प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरकः स्मृताः । जीवाः पञ्चे-13 |न्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥" 'वेयणं ति शुभाशुभकर्मवेदनां पीडां वा 'वेदयन्ति' अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, यादृच्छिकं हि सर्व लोके सुखदुःखमिति, यदाह-"अतर्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥""से कह| मेयं ति अथ कथमेतद् भदन्त ! 'एवम् ?' अन्ययूथिकोकन्यायेन ? इति प्रश्नः 'जं णं ते अण्णउत्थिया' इत्याधुत्तरं, | व्याख्या चास्य प्राग्वत् , मिथ्या चैतदेवं-यदि चलदेव प्रथमसमये चलितं न भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति न कदाचनापि चलेत्, अत एव वर्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम् , एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते-चलितकार्याकरणादचलितमेवेति, तदयुक्तं, यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि
॥१०४॥ वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलितं कार्य विवक्षितं परेण तदाद्यसमयचलितं यदि
है
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org