________________
आमोएइ
नगरे असा उवसंपा
से सके देविंदे देवराया, अप्पड्डिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामि णं देवाणुप्पिया! ३ शतके व्याख्याप्रज्ञप्तिः
सकं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकट्ठ उसिणे उसिणभूए यावि होत्था, तए णं से चमरे असुरिंदे | उद्देशः२ अभयदेवी- असुरराया ओहिं पउंजइ २ मम ओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पन्जित्था-एवं खल चमरेत्पादे या वृत्तिः समणे भगवं महावीरे जंबूद्दीवे २ भारहे वासे सुसमारपुरे नगरे असोगवणसंडे उज्जाणे असोगवरपायवस्स |
वीरस्य शर
ॐाणं सू१४४ अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पडिगिण्हित्ता एगराइयं महापडिमं उवसंपजित्ताणं विहरति, तं सेयं ॥१७२॥
| खलु मे समणं भगवं महावीरं नीसाए सकं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकट्ट एवं संपेहेइ २ सयणिजाओअन्भुढेइ२त्ता देवदूसंपरिहेइ २ उववायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छइ, जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ २त्ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए
महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छइ २ जेणेव तिगिच्छकूडे उप्पायपPlव्वए तेणामेव उवागच्छइ २त्ता वेउब्वियसमुग्घाएणं समोहणइ २त्ता संखेजाइं जोयणाई जाव उत्तरवेउ-|| वियरूवं विउव्वइ २त्ता ताए उक्किटाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतिए तेणेव उवाग
॥१७२॥ च्छति २ मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुभं नीसाए सकं देविंदं देवरायं सयमेव अचासादित्तएत्तिकट्ट उत्तरपुरच्छिमे दिसिभागे अवक्कमइ २ वेउब्वियसमुग्घाएणं समोहणइ २ जाव दोचंपि वेउब्वियसमुग्घाएणं समोहणइ २ एगं महं घोरं घोरागारं भीमं ||5||
MC-INSAHARAMANACANCE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org