________________
%553454545455
| सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिक, केवलयोगप्रयोगप्रत्ययं कर्मत्यर्थः । तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेत्यर्थः, ऐयापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात् सादित्वं. अयोग्यवस्थायां श्रेणिप्रतिपाते वाऽबन्धनात् सपर्यवसितत्वं, 'गतिरागई पडुच'त्ति नारकादिगती गमनमाश्रित्य सादयःआगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गई पडुच्च साइया अपजवसिय'त्ति, इहाक्षेपपरिहारावेवम्-"साईअपजवसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि सुण्णा सिद्धी सिद्धेहिं सिद्धते ॥१॥सर्व साइ सरीरं नय | नामादि मय देहसब्भावो । कालाणाइत्तणओ जहा व राइंदियाईणं ॥२॥ सबो साई सिद्धो न यादिमो विजई तहा है
च।सिद्धी सिद्धा य सया निदिहा रोहपुच्छाए॥ ३ ॥"त्ति, 'तं च'त्ति तच्च सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धा | त्यादीति। भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वाऽनादिः सपर्यवसिता चेति ॥
कति णं भंते ! कम्मप्पगडीओ पण्णत्ताओ?, गोयमा ! अट्ट कम्मप्पगडीओ पण्णत्ता, तंजहा-णाणावरणिज्जं दरिसणावरणिज्जं जाव अंतराइयं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्णत्ता?, गोयमा ! जह, अंतोमुहुत्तं उक्को तीसं सागरोवमकोडाकोडीओ तिन्नि य वाससहस्साई अवाहा,
१ सिद्धाः साद्यपर्यवसिता न च नामातीतकाले सिद्धैः शून्या कदाचित्सिद्धिः सिद्धान्ते आसीदित्युक्तम् ॥१॥ यथा सर्व शरीरं सादि न च नामादिदेहोद्भवो मतः कालस्यानादित्वाद्यथा वा रात्रिंदिवानां ॥ २ ॥ सर्वः सिद्धः सादिस्तथा नैवादिमो विद्यते सिद्धानां व्यक्तेरा| दिमत्त्वेऽपि समुदायस्यानादित्वात् तत् रोहकपृच्छायां सिद्धिः सिद्धाश्च शाश्वता निर्दिष्टाः ॥ ३ ॥
सिद्धत्वेऽपैतादित्वमिष्यते, यता मी विजई तहान
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org