________________
३ शतके उद्देशः१ ईशानेन्द्रकृताऽसुराणांशिक्षा
सू १३७
व्याख्या. स्थाने तत्सपक्षम् , इकारः प्राकृतप्रभवः, समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक, 'बत्तीसतिविहं नविहिं'ति प्रज्ञप्तिः
द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनो द्वात्रिंशद्विधत्वात् , तच्च यथा राजप्रश्नीयाध्ययने तथाऽवसेयमिति । अभयदेवी
'अर्ट बंधह'त्ति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं' प्रार्थनाविशेषम् , एतदेवाह-ठिइपकप्पंति प्राग्वत् । 'आसुरुत्त' या वृत्तिः१/४
त्ति 'आसुरुत्ताः' शीघं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिह्नाः, 'कुविय'त्ति जातकोपोदयाः 'चंडकिय'त्ति प्रक॥१६७॥
टितरौद्ररूपाः 'मिसिमिसेमाणे ति देदीप्यमानाः क्रोधज्वलनेनेति । 'सुंबेणं'ति रज्वा उट्टहति'त्ति अवष्ठीव्यन्ति'निष्ठी| वनं कुर्वन्ति 'आकविकहिंति आकर्षविकर्षिका 'हीलेंति'त्ति जात्याधुद्घाटनतः कुत्सन्ति 'निंदंति'त्ति चेतसा कुत्सन्ति 'खिंसंति'त्ति स्वसमक्षं वचनैः कुत्सन्ति 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्येव 'अवमण्णंति'त्ति अवमन्यन्ते| अवज्ञाऽऽस्पदं मन्यन्ते 'तज्जिति'त्ति अङ्गुलीशिरश्चालनेन 'तालेति' ताडयन्ति हस्तादिना 'परिवति'त्ति सर्वतो व्यथन्ते कदर्थयन्ति 'पव्वहंति'त्ति प्रव्यथन्ते प्रकृष्टव्यथामिवोत्पादयन्ति । 'तत्थेव सयणिजवरगए'त्ति तत्रैव शय|नीयवरे स्थित इत्यर्थः, 'तिवलियंति त्रिवलिकां 'भृकुटिं' दृष्टिविन्यासविशेष, समजोइभूय'त्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्ति जातभयाः 'उत्तत्थ'त्ति 'उत्रस्ताः' भयाजातोत्कम्पादिभयभावाः 'सुसिय'त्ति शुषिताऽऽनन्दरसाः 'उब्विग्ग'त्ति तत्त्यागमानसाः, किमुक्तं भवति ?-इत्यत आह-संजातभया, 'आधावन्ति' इषद्धावन्ति परिधावन्ति' सर्वतो धावन्तीति 'समतुरंगेमाण'त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। 'नाइ भुजो एवं करणयाए'त्ति नैव भूय एवंकरणाय संपत्स्यामहे इति शेषः, 'आणाउववायवयणनिद्देसे'त्ति आज्ञा-कर्त्तव्यमे
॥१६७॥
POK
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org