SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ वरन्ना सा दिव्वा देना वरन्नो केवतियं माई ठिती पन्नत्तात है कहि आणाउववायवयणनिद्देसे चिट्ठति, एवं खलु गोयमा! ईसाणेणं देविंदेण देवरन्ना सा दिव्वा देविड्डी जाव अभिसमन्नागया। ईसाणस्स णं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! सातिरेगाई दो सागरोवमाइं ठिती पन्नत्ता। ईसाणे णं भंते ! देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जाव कहिं गच्छिहिति ? कहिं उववजिहिति?, गो० ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति (सू०१३७)। 'अणिच्चजागरियं ति अनित्यचिन्तां 'दिवाभट्टेय'त्ति दृष्टाभाषितान् 'पुव्वसंगतिए'त्ति पूर्वसङ्गतिकान गृहस्थत्वे परिचितान 'नियत्तणियमंडलं'ति निवर्त्तनं-क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिक, निजतनुप्रमाणमित्यन्ये, 'पाओवगमणं निवणे'त्ति पादपोपगमनं 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः । 'अणिंद'त्ति इन्द्राभावात् 'अपुरोहिय'त्ति शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदाहिहिय'त्ति इन्द्राधिष्ठितास्तद्युक्तत्वात् , अत एवाह-'इंदाहीणकज'त्ति इन्द्राधीनकार्याः 'ठितिपकप्पति स्थिती-अवस्थाने बलिचञ्चाविषये प्रकल्पः-सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाए'इत्यादि, 'तया' विवक्षितया 'उत्कृष्टया' उत्कर्षवत्या देवगत्येति योगः 'त्वरितया' आकुल[त]या न स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह-'चपलया'कायचापलोपेतया 'चण्डया'रौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् &छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया 'उद्धत या' वस्त्रादीनामुद्भूतत्वेन, उद्धतया वा सदर्पया, 'सपक्खि'ति समाः सर्वे पक्षा:-पार्थाः पूर्वापरदक्षिणोत्तरा यत्र Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy