________________
व्याख्या पक्खि सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरभूया छारियन्भूया तत्त
३ शतके प्रज्ञप्तिः एकवेल्लकब्भूया तत्ता समजोइभूया जाया यावि होत्था, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असु- उद्देशः१ अभयदेवी-लाकमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति २ भीया तत्था
ईशानेन्द्रयावृत्तिः१|| तसिया उव्विग्गा संजायभया सव्वओ समंता आधाति परिधावेंति २ अन्नमन्नस्स कायं समतुरंगेमाणा
कृताऽसु
राणांशिक्षा ॥१६६॥ २ चिट्ठति, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं दोविंदं देव
आइसा दावद्दवासू १३७ रायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविहिं दिव्वं देवजुई दिव्वं देवाणुभामं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं कामथए अंजलिं कट्ट जएणं विजएणं वद्धाविति २ एवं वयासी-अहो णं देवाणुप्पिएहिं दिव्वा देविड्डी जाव
अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्वा देविड्डी जाव लद्धा पत्ता अभिसमन्नागया तं खामेमि णं देवाणुप्पिया! खमंतु णं देवाणुप्पिया ! [खमंतु] मरिहंतु णं देवाणुप्पिया !णाइ भुजो २ एवंकरणयाएत्तिकट्ठ एयमझु सम्मं विणएणं भुज्जो २ खामेंति, तते णं से ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणीवत्थव्वहिं बहूहिं असुरकुमारहिं देवेहिं देवीहि य एयमढे सम्मं विणएणं भुजो २ खामिए समाणे तं दिव्वं
॥१६६॥ देविहिं जाव तेयलेस्सं पडिसाहरइ, तप्पभितिं च णं गोयमा !, ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पज्जुवासंति, ईसाणस्स देविंदस्स देवरन्नो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org