________________
७शतके
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः
उद्देशः९ ३०४वरुणस्येकावता रिता
॥३२॥
| वरुणे जाव तुरए विसज्जेति पडिसंथारगं दुरूहइ पडिसंथारगं दुरूहित्ता पुरत्याभिमुहे जाव अंजलिं कट्ट एवं वयासी-जाई णं भंते ! मम पियबालवयस्सस्स वरुणस्स नागनत्तुयस्स सीलाई वयाई गुणाई वेरमणाई
पञ्चक्खाणपोसहोववासाइं ताइ णं ममंपि भवंतुत्तिकट्ठ सन्नाहपढें मुयइ २ सल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता & आणुपुवीए कालगए, तए णं तं वरुणं णागणत्तुयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहिं दिवे सुरभिगंधोदगवासे वुढे दसद्धवन्ने कुसुमे निवाडिए दिवे य गीयगंधवनिनादे कए यावि होत्या, तए णं तस्स वरुणस्स णागनत्तुयस्स तं दिवं देविkि दिवं देवजुर्ति दिवं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति-एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जाव उववत्तारो भवंति ॥ (सूत्रं ३०३ ) वरुणे णं भंते !नागनत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाणि ठिती | पन्नत्ता, तत्थ णं वरुणस्सवि देवस्स चत्तारि पलिओवमाइं ठिती पन्नत्ता। से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । वरुणस्स णं भंते ! णागणतुयस्स पियवालवयंसए कालमासे कालं किच्चा कहिं गए? कहिं उववन्ने ?,गोयमा सुकुले पचायाते।से णं भंते! तओहितो अणंतरं उच्चट्टित्ता कहिं गच्छहिति कहिं उववजहिति?, गोयमा !महाविदेहे वासे सिज्झिहिति जाव अंतं करेंति।सेवं भंते! सेवं भंते !त्ति(सूत्रं३०४)सत्तमस्स णवमो उद्देसो॥१९॥
॥३२॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org