________________
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥ ८१ ॥
Jain Education
गंठिं मुयइ । से नूणं गोयमा ! से आउयाए तस्स वाउयायस्स उप्पि उवरितले चिट्ठह ?, हंता चिट्ठा, से तेणट्टेणं जाव जीवा कम्मसंगहिया, से जहा वा केह पुरिसे वत्थिमाडोवेइ २ कडीए बंधइ २ अत्थाहमतार | मपोरसियंसि उदगंसि ओगाहेज्जा, से नूणं गोयमा ! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठइ ?, हंता चिट्ठा, एवं वा अट्ठविहा लोयट्ठिई पण्णत्ता जाव जीवा कम्मसंगहिया ॥ ( सू० ५४ ) ॥
'पगइ भए 'त्ति स्वभावत एव परोपकारकरणशीलः 'पगइम उए 'ति स्वभावत एव भावमार्दविकः, अत एव 'पगहू| विणीए 'ति तथा 'पगइउवसंते'त्ति क्रोधोदयाभावात् 'पगइपयणु को हमाणमायालो भे' सत्यपि कषायोदये तत्कार्या| भावात् प्रतनुक्रोधादिभावः 'मिउमद्दवसंपन्ने' त्ति मृदु यन्मार्दवम् - अत्यर्थमहङ्कृतिजयस्तत्संपन्नः- प्राप्तो गुरूपदेशाद् यः स तथा, 'आलीणे'त्ति गुरुसमाश्रितः संलीनो वा, 'भदए'त्ति अनुपतापको गुरुशिक्षागुणात्, 'विणीए 'त्ति गुरुसेवागुणात् 'भवसिद्धीया य'त्ति भविष्यतीति भवा भवा सिद्धि: - निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, 'सत्तमे उवासं तरे' त्ति सप्तमपृथिव्या अधोवकाशमिति । सूत्रसङ्ग्रहगाथे - के', तत्र 'ओवासे' ति सप्तावकाशान्तराणि 'वाय'त्ति तनु|| वाताः घनवाताः 'घणउदहि' त्ति घनोदधयः सप्त 'पुढवि'त्ति नरकपृथिव्यः सप्तैव 'दीवा य'त्ति जम्बूद्वीपादयोऽसङ्ख्याताः | असङ्ख्येया एव 'सागराः' लवणादयः 'वास'त्ति वर्षाणि भरतादीनि सप्तैव 'नेरइयाइ' त्ति चतुर्विंशतिदण्डकः 'अत्थि, य'त्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टौ लेश्याः षट् दृष्टयो - मिथ्यादृष्ट्यादयस्तिस्रः, दर्शनानि | चत्वारि ज्ञानानि पश्च सज्ञाश्चतस्रः शरीराणि पञ्च योगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट् प्रदेशा अनन्ताः पर्यवा अनन्ता
For Personal & Private Use Only
१ शतके उद्देशः ६
अष्टधा
लोक०
स्थितिः
सू ५४
॥ ८१ ॥
ainelibrary.org