________________
१ शतके
व्याख्या- पन्नायंति'त्ति केवलशब्दः सकलार्थस्तेन साकल्येनैव(द्वे)गती 'प्रज्ञायेते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति 'अंतप्रज्ञप्तिः किरिय'त्ति निर्वाणं 'कप्पोववत्तिय'त्ति कल्पेषु-अनुत्तरविमानान्तदेवलोकेषूपपत्तिःसैव कल्पोपपत्तिका, इह च कल्पशब्दः
उद्देशः ८ अभयदेवी-- सामान्येनैव वैमानिकदेवाऽऽवासाभिधायकं इति॥एकान्तपण्डितद्वितीयस्थानवर्तित्वाद्वालपण्डितस्य अतो बालपण्डितसूत्रं,
पण्डितबाया वृत्तिः१|| तत्र च-'बालपंडिए णं'तिश्रावकः 'देसं उवरमह'त्ति विभक्तिविपरिणामाद्देशात् 'उपरमते' विरतो भवति, ततो देसं
लपण्डित
योरुत्पादः स्थूलं प्राणातिपातादिकं 'प्रत्याख्याति' वर्जनीयतया प्रतिजानीते ॥ आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पश्च, तत्र ॥९१॥
सू ६४ पुरिसे णं भंते ! कच्छसि वा १ दहसि वा २ उदगंसि वा ३ दवियंसि वा ४ वलयंसि वा ५ नूमंसि वा ६ गहणंसि वा ७ गहणविदुग्गंसि वा ८ पव्वयंसि वा ९ पव्वयविदग्गंसि वा १० वर्णसि वा ११ वणविदुग्गंसि वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाएगंता एए मिएत्तिका अन्नयरस्स मियस्स वहाए कूड-| पासं उद्दाइ, ततो णं भंते ! से पुरिसे कतिकिरिए पण्णत्ते ?. गोयमा ! जावं च णं से पुरिसे कच्छसि वा १०|| (१२) जाव कूडपासं उद्दाइ तावं च णं से पुरिसे सिय तिकि० सिय चउ० सिय पंच०, से केणटेणं सिय ति०४ सिय च० सिय पं० १, गोयमा! जे भविए उद्दवणयाए णो बंधणयाए णो मारणयाए तावं च णं से पुरिसे | काइयाए अहिगरणियाए पाउसियाए तिहिं किरियाहिं पुढे जे भविए उद्दवणयाएवि बंधणयाएवि णो मारणयाए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए पारियावणियाए चउहि किरियाहिं ॥ ९१ ॥ पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिगरणियाएं
dan EDLCE
For Personal & Private Use Only
T
riainelibrary.org