SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ न्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणीयं न बध्नाति सरागस्तु बध्नाति अभाषकस्त्वयोगी सिद्धश्च न बनाति पृथिव्यादयो विग्रहगत्यापन्नाश्च बघ्नन्तीति 'दोवि भयणाए'इत्युक्तं, 'वेयणिजं भासए बंधह'त्ति सयोग्यवसानस्यापि भाषकस्य सद्वेदनीयबन्धकत्वात् 'अभासए भयणाए'त्ति अभाषकस्त्वयोगी सिद्धश्च न बध्नाति पृथिव्यादिकस्तु बना. तीति भजना ॥ परीत्तद्वारे 'परीत्ते भयणाए'त्ति 'परीत्तः' प्रत्येकशरीरोऽल्पसंसारो वा स च वीतरागोऽपि स्यात् न चासौ ज्ञानावरणीयं बध्नाति सरागपरीत्तस्तु बनातीति भजना, 'अपरित्ते बंधह'त्ति 'अपरीत्तः' साधारणकायोऽनन्तसंसारो वा, स च बध्नाति, नोपरित्तेनोअपरित्ते न बंधइ'त्ति सिद्धो न बनातीत्यर्थः 'आउयं परीत्तोवि अपरितोवि |भयणाए'त्ति प्रत्येकशरीरादिः आयुर्बन्धकाल एवायुबंधातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बनात्येवेत्यत | आह-'णो परित्ते'इत्यादि ॥ ज्ञानद्वारे 'हिहिल्ला चत्तारि भयणाए'त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बध्नन्तीति सरागावस्थायां तु बघ्नन्तीति भजना, 'वेयणिज्जं हेडिल्ला चत्तारिवि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात् , केवलनाणी भयणाए'त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाद्भजनेति ॥ योगद्वारे 'हेडिल्ला तिन्नि भयणाए'त्ति मनोवाक्काययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न बध्नन्ति तदन्ये तु बनन्तीति भजना 'अजोगी न बंधईत्ति अयोगी केवली सिद्धश्च न बनातीत्यर्थः, 'धेयणिज्ज हेडिल्ला बंधंति'त्ति मनोयोग्यादयो बन्नन्ति सयोगानां वेदनीयस्य बम्धकत्वात, 'अयोगी ण बंधईत्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति ॥ उपयोगद्वारे 'अट्ठसुवि भयणाए'त्ति साकारानाका 94 Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy