________________
एतिम वयहत्ति अथ यापरिगृहीता स्त्री भुज्यतरणादन्यथा त्वकरणात पाडयधति मा व्यापात असं
45555555511515
निमित्तमनुग्रहपरगुरुभिरनुद्धृतानाम् , अत एवास्माभिः 'अनुपधारितानाम्' अनवधारितानाम् 'एयमद्धेत्ति एवंप्रका
रोऽर्थः अथवाऽयमर्थः 'नो सद्दहिए'त्ति न अद्धितः 'नो पत्तिए'त्ति 'नो' नैव ‘पत्तियति प्रीतिरुच्यते तद्योगात् । का 'पत्तिए'त्ति प्रीतः-प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्ययितो वा हेतुभिः, नो रोइए'त्ति न चिकीर्षितः 'एवमेयं
से जहेयं तुब्भे वयह'त्ति अथ यथैतद्वस्तु यूयं वदथ एवमेतद्वस्त्विति भावः। 'चाउजामाउ'त्ति चतुर्महाव्रतात, पार्श्व-|
नाथजिनस्य हि चत्वारि महाव्रतानि, नापरिगृहीता स्त्री भुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, 'सप्पडिक्कमणं' राति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणादन्यथा त्वकरणात्, महावीरजिनस्य तु सप्रतिक्र-18
मणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, 'देवाणुप्पिय'त्ति प्रियामन्त्रणं 'मा पडिबंधति मा व्याघातं कुरु-1 | वेति गम्यम् । 'मुंडभावे'त्ति मुण्डभावो-दीक्षितत्वं फलगसेन्ज'त्ति प्रतलायतविष्कम्भवतकाष्ठरूपा 'कट्टसेज'त्ति असं. स्कृतकाष्ठशयनं कष्टशय्या वाऽमनोज्ञा वसतिः 'लहावलद्धी'त्ति लब्धं च-लाभोऽपलब्धिश्च-अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धिः 'उच्चावय'त्ति उच्चावचाः अनुकूलप्रतिकूला असमञ्जसा वा 'गामकंटय'त्ति ग्रामस्य-इन्द्रियसमूहस्य | कण्टका इव कण्टका-बाधकाः शत्रवो ग्रामकण्टकाः, क एते इत्याह-बावीसं परीसहोवसग्ग'त्ति परीषहाः-क्षुदादयस्त | एवोपसर्गा-उपसर्जनात् धर्मभ्रंशनात् परीषहोपसर्गाः, अथवा द्वाविंशतिपरीषहाः, तथा उपसर्गा-दिव्यादयः॥ कालस्य-18 | वैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम्
भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वदति नमंसति २ एवं वदासी-से नूर्ण भंते ! सेट्टियस्स य
Jain Educationwlonal
For Personal & Private Use Only
RIjalnelibrary.org