________________
व्याख्या- न्मधारणीयानीत्यर्थः, 'उत्तरवेउब्विय'त्ति पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, १ शतके प्रज्ञप्तिः हुंडसंठिय'ति सर्वत्रासंस्थितानि ॥
उद्देशः५
दर्शनज्ञाट इमीसे णं जाव किं सम्मद्दिही मिच्छादिवी सम्मामिच्छादिही, तिन्निवि । इमीसे णं जाव सम्मइंसणे या वृत्तिः१
नयोगो|वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छादसणेवि, सम्मामिच्छादसणे असीति भंगा ॥ इमीसे णं
पयोगेषु ॥७२॥
भंते ! जाव किं नाणी अन्नाणी ?, गोयमा! णाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा, तिन्नि अन्नाणाई क्रो०सू४६ |भयणाए । इमीसे णं भंते ! जाव आभिणियोहियनाणे वट्टमाणा सत्तावीसं भंगा, एवं तिन्नि नाणाई तिन्नि | अन्नाणाई भाणियव्वाइं ॥ इमीसे णं जाव किं मणजोगी वइजोगी कायजोगी, ? तिन्निवि । इमीसे णं जाव मणजोए वट्टमाणा कोहोवउत्ता, सत्तावीसं भंगा। एवं वइजोए एवं कायजोए ॥ इमीसेणं जाव नेरइया किं सागारोवउत्ता अणागारोवउत्ता, गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसं भंगा । एवं अणागारोवउत्तावि सत्तावीसं भंगा ॥ एवं सत्तवि पुढविओ नेयवाओ, णाणत्तं लेसासु गाहा-काऊ य दोसु तइयाए मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥१॥ (सू०.४६)
3॥७२॥ Pा दृष्टिद्वारे 'सम्मामिच्छादंसणे असीइभंग'त्ति मिश्रदृष्टीनामल्पत्वात्तद्धावस्यापि च कालतोऽल्पत्वादेकोऽपि लभ्यते | इत्यशीतिभङ्गाः॥ ज्ञानद्वारे 'तिन्नि णाणाई नियम'त्ति ये ससम्यक्त्वा नरकेपूत्पद्यन्ते तेषां प्रथमसमयादारभ्य भव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org