SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ SSSSSC-45AR प्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सज्ञिभ्योऽसज्ञिभ्यश्चोत्पद्यन्ते, तत्र ये सज्ज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् व्यज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते-तिन्नि अण्णाणाई भयणाए'त्ति 'भजनया' विकल्प नया कदाचिव कदाचित्रीणीत्यर्थः, अत्रार्थे गाथे स्याताम्-"सन्नी नेरइएसुं उरलपरिच्चायणंतरे समए । विभंग ओहिं लावा अविग्गहे विग्गहे लहइ ॥१॥ अस्सन्नी नरएसुं पज्जत्तो जेण लहइ विभंग । नाणा तिन्नेव तओ अन्नाणा दोन्नि | तिन्नेव ॥२॥" "एवं तिन्नि णाणे'त्यादि, आभिनिबोधिकज्ञानवत् सप्तविंशतिभङ्गकोपेतानि आद्यानि त्रीणि ज्ञानानि अज्ञानानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । 'तिन्नि अन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी विवक्ष्येते तदाऽशीतिर्भङ्गा लभ्यन्ते, अल्पस्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकास्तेषामवसेया इति॥योगद्वारे 'एवं कायजोए'त्ति. इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात सामान्यकाययोगाश्रयणाच्च सप्तविंशतिरुक्तेति ॥ उपयोगद्वारे 'सागारोवउत्त'त्ति, आकारो-विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोड नाकारः सामान्यग्राहीत्यर्थः। 'णाणत्तं लेसासु'त्ति, रत्नप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि,केवलं लेश्यासु १ सम्झी औदारिकपरित्यागानन्तरसमयेऽविग्रहो विग्रहो वा नैरयिकेषुलभते विभनमवधि वा ॥१॥ असञ्जी येन पर्याप्तः सन् || विभङ्गं लभते नरकेषु । ततो ज्ञानानि त्रीणि भज्ञानानि त्रीणि द्वे वा ॥ २ ॥ RUSSISSAASAASGK aव्याODilal For Personal & Private Use Only MAinelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy