________________
व्याख्याप्रज्ञप्तिः अभयदेवी- यावृत्तिः
१ शतके उद्देशः ५ नारकस्थि त्यदौक्रोधा सू ४३
RECR5453
विशेषः, तासां भिन्नत्वाद्,अत एव तदर्शनाय गाथा-काऊ' इत्यादि, तत्र 'तड्याए मीसिय'त्ति वालुकाप्रभाप्रकरणे उपरितननरकेषु कापोती अधस्तनेषु तु नीली भवतीति यथासम्भवं प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्य इत्यर्थः, यच्च सूत्राभिला- पेषु नरकावाससङ्ख्यानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समवसेयमिति, एवं सूत्राभिलापः कार्य:| 'सक्करप्पभाएणं भंते ! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एक्कमेकसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ? गोयमा !एगा काउलेस्सा पण्णत्ता । सक्करप्पभाएणं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता?' इत्यादि 'जाव सत्तावीसं भंगा'। एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः॥
चउसहीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, जहन्निया ठिई जहा नेरइया तहा, नवरं पडिलोमा भंगा भाणियव्वा-सब्वेवि ताव होज लोभोवउत्ता, अहवा लोभोवउत्ता यमायोवउत्ते य, अहवा लोभोवउत्तायमायोवउत्ता य, एएणंगमेणं नेयव्वं जावथणियकुमाराणं,नवरंणाणत्तं जाणियव्वं ॥ (सू०४७)॥ | असुरकुमारप्रकरणे 'पडिलोमा भंग'त्ति, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गकनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह-सव्वेवि ताव होज लोहोवउत्त'त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भङ्गको, एवं सप्तविंशतिर्भङ्गकाः कार्याः, 'नवरं णाणत्तं जाणियव्वं ति नारकाणामसुरकुमारादीनां च
॥
3
॥
Jain Education
For Personal & Private Use Only
nero