________________
| परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थानलेश्यासूत्रेषु भवति, तच्चैवम्-'चउसठ्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी?, गोयमा! असंघयणी, जे पोग्गला इहा कंता ते तेसिं संघायत्ताए परिणमंति, एवं संठाणेवि, नवरं भवधारणिज्जा समचउरंससंठिया उत्तरवेउबिया अन्नयरसंठिया एवं लेसासुवि, नवरं कइ लेस्साओ पन्नताओ?, गोयमा ! चत्तारि, तंजहा-किण्हा नीला काऊ तेउलेसा, चउसठ्ठीए णं जाव कण्हलेसाए वट्टमाणा किं कोहोव| उत्ता, गोयमा! सबेवि ताव होज लोहोवउत्ता' इत्यादि, एवं 'नीलाकाऊतेऊवि' नागकुमारादिप्रकरणेषु तु 'चुलसीए नागकुमारावाससयसहस्सेसु' इत्येवं “चउसही असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेवचनात् प्रश्नसूत्रेषु भवन-| | सङ्ख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति ॥ | असंखेजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु एगमगंसि पुढविकाइयावासंसि पुढविकाइयाणं केव|तिया ठितिठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, तंजहा-जहन्निया ठिई जाव तप्पाउग्गुक्कोसिया ठिई । असंखेजेसुणं भंते ! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहन्नियाए ठितीए वट्टमाणा पुढविक्काइया कि कोहोवउत्ता माणोवउत्तामायोवउत्ता लोभोवउत्ता?, गोयमा ! कोहोवउत्तावि माणोवउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविकाइयाणं सव्वेसुवि ठाणेसु अभं
Jain Education
anal
For Personal & Private Use Only
K
anelibrary.org