SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ व्याख्या- लहंता ! उदाइजा, एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अणगारस्स ईरियासमियस्स जाव गुत्तबंभयारि- ३ शतके प्रज्ञप्तिः I यस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्थपडिग्गहकंबलपायघुछणं उद्देशः३ अभयदेवी गेण्हमाणस्स णिक्खिवमाणस्स जाव चक्खुपम्हनिवायमवि वेमाया सुहमा ईरियावहिया किरिया कजइ, क्रियायामया वृत्तिः१ सा पढमसमयबहपुट्ठा बितियसमयवेतिया ततियसमयनिजरिया सा बड़ा पुट्ठा उदीरिया वेदिया निजिण्णा न्तक्रियाऽ॥१८॥ भाव: | सेयकाले अकम्मं वावि भवति, से तेणटेणं मंडियपुत्ता ! एवं वुचति-जावं च णं से जीवेसया समियं नो |एयति जाव अंते अंतकिरिया भवति ॥ (सूत्रं १५३) सू १५३ । 'जीवे 'मित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् , 'सदा' नित्यं 'समियंति ४ सप्रमाणं 'एयइ'त्ति एजते-कम्पते 'एज कम्पने' इति वचनात् 'वेयइ'त्ति 'व्येजते' विविधं कम्पते 'चलइ'त्ति स्थाना न्तरं गच्छति 'फंदइ'त्ति 'स्पन्दते' किश्चिच्चलति 'स्पदि किश्चिच्चलने' इति वचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये 'घट्टइत्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुन्भइ'त्ति 'क्षुभ्यति' पृथिवीं प्रविशति क्षोभयति | वा पृथिवीं बिभेति वा 'उदीरइ'त्तिप्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थमाह-'तं तं भावं परिणमईत्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः |सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति, 'तस्स जीवस्स अंते'त्ति मरणान्ते अंतकिरिय'ति । H OME ॥१८॥ सकलकर्मक्षयरूपा, 'आरंभइ'त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारंभइ'त्ति 'संरभते' तेषु विनाशसङ्कल्पं करोति क्स एजते-कम्यते पिकनिचलति स्पदि वा स्मृति 'खट्यात या, शेपक्रियाभना क्रमभावित्वेनतकारियनि Jain Education For Personal & Private Use Only nervor
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy