SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेचीया सू ७३ C%5CAUSIC ण्णेसु ॥१॥ अगुरुलहू चउफासो अरूविदवा य होंति नायबा । सेसा उ अट्ठफासा गुरुलहुया निच्छयणयस्स ॥२॥" १ शतके 'चउफास'त्ति सूक्ष्मपरिणामानि 'अट्ठफास'त्ति बादराणि, गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यव- उद्देशः९ हारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानि-गुरुर्लाष्टोऽधोगमनात् , लघुर्धूमः ऊर्ध्वगमनात् , गुरुलघुर्वा- गुरुलघुयुस्तिर्यग्गमनात्, अगुरुलध्वाकाशं तत्स्वभावत्वादिति । एतानि चावकाशान्तरादिसूत्रःण्येतद्गाथाऽनुसारेणावगन्तव्यानि, त्वादिः | तद्यथा-"ओवासवायघणउदहीपुढविदीवा य सागरा वासा । नेरइयाई अस्थि य समया कम्माइ लेसाओ॥१॥ दिही दसणणाणे सणि सरीरा य जोग उवओगे। दवपएसा पज्जव तीयाआगामिसबद्ध ॥२॥"त्ति । 'वेउब्वियतेयाई |पडुच'त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका || एव, यदाह-"ओरालियवेउधियआहारगतेय गुरुलहू दव"ति, 'जीवं च कम्मणं च पडुच्च'त्ति जीवापेक्षया कार्मणशरी-1 रापेक्षया च नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कार्मण-II | वगंणाना चागुरुलघुत्वात्, आह च-"कम्मगमणभासाई एयाई अगुरुलहयाई"ति । 'णाणत्तं जाणियव्व सरी १ चतुःस्पशोनि अरूपिद्रव्याणि च अगुरुलघूनि भवन्ति शेषाणि-रूपिद्रव्याण्यष्टस्पर्शानि गुरुलघूनि निश्चयनयेन ज्ञातव्यानि ॥१॥ २ अवकाशो वातो घनोदधिः पृथ्व्यो द्वीपाश्च सागरा वर्षाणि । नैरयिकादयोऽस्तिकायाः समयाः कर्माणि लेश्याः॥१॥ दृष्टयो दर्श " 5॥१६॥ | नानि ज्ञानानि सज्ञाः शरीराणि योगा उपयोगा द्रव्याणि प्रदेशाः पर्यवा अतीतानागतसर्वकालाः ॥२॥३-औदारिवैक्रियाहारकतेजांसि गुरुलघूनि द्रवाणि । ४ कार्मणं मनो भाषादि एतान्यगुरुलघूनि ॥ Jain Education a l For Personal & Private Use Only Alainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy