________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः
॥२१७॥
सू १८६
NEHNICS5555ॐॐॐ
छउमत्थे णं भंते ! मणुस्से हसेज वा उस्सुयाएज वा?, हंता हसेज वा उस्सुयाएज वा, जहा णं भंते !
५ शतके
उद्देशः४ छउमत्थे मणुसे हज जाव उस्सुतहा णं केवलीवि हसेज वा उस्मुयाएज वा ?, गोयमा ! नो इणढे समढे, द
६ केवलिनीसे केणटेणं भंते ! जाव नो णं तहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जणं जीवा चरित्त
पण जावा चारत्त:लाज्ञस्यनिद्रामोहणिजस्स कम्मस्स उदएणं हसति वा उस्सुयायति वा से गं केवलिस्स नत्थि, से तेणटेणं जाव नो ण
द्यभावः तहा केवली हसेज वा उस्सुयाएज वा । जीवेणं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएहिं जीवेगिंदियवजो तियभंगो ॥ छउमत्थे णं भंते ! मणूसे निहाएज वा पयलाएन वा !, हंता निदाएज वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरणिजस्स कम्मस्स उदएणं निहायंति वा पयलायति वा, से णं केवलिस्स | नत्थि, अन्नं तं चेव । जीवे णं भंते ! निदायमाणे वा पयलायमाणे वा कति कम्मपयडीओ बंधइ ?, गोयमा । सत्तविहबंधए वा अट्ठविहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएसुजीवेगिंदियवज्जो तियभंगो ॥ (सूत्रं १८६) __ 'छउमत्थेत्यादि, 'उस्सुयाएज'त्ति अनुत्सुक उत्सुको भवेदुत्सुकायेत,विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 'जन्नं | जीव'त्ति यस्मात् कारणाजीवः ‘से णं केवलिस्स नत्थि'त्ति तत्पुनश्चारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः, "एवं ॥२१७॥ जाव वेमाणिए'त्ति, एवमिति जीवाभिलापवनारकादिर्दण्डको वाच्यो यावद्वैमानिक इति, स चैवम्-'नेरइए णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा' इत्यादि, इह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org