SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ नमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्मधम्मिणोरभेदादपार्भावमौदरिकः साधुर्भवतीत्येवं नेतन्यं, 'दुभागप्पत्ते'त्ति द्विभागः-अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम् , 'ओमोयरिय'त्ति अवमोदरिका भवति धर्माधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोइ'त्ति प्रकाम-अत्यर्थे रसानां-मधुरादिभेदानां भोगी-भोक्ता प्रकामरसभोगीति ॥ ___ अह भंते ! सत्यातीयस्स सत्थपरिणामियस्स एसियस्स वेसियस्स समुदाणियस्स पाणभोयणस्स के अहे पन्नत्ते, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयचु| यचइयचत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहृयमकीयकडमणुद्दिटुं नवकोडीपरिसुद्धं दसदोसविप्पमुकं उरगमुप्पायणेसणासुपरिसुद्धं वीतिंगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए |बिलमिव पन्नगभूएणं अप्पाणणं आहारमाहारेति एसणं गोयमा ! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमढे पन्नत्ते । सेवं भंते ! सेवं भंते!त्ति॥(सूत्रं२७०)। सत्तमसंए पढमो उद्देसो समत्तो ७-१॥ 'सत्थातीतस्स'त्ति शस्त्राद्-अम्यादेरतीतं-उत्तीर्ण शस्त्रातीतम् , एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम् , “एसियस्स'त्ति ACCORNCCCCCACCOCOG Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy