________________
D
|१ शतके | उद्देशः९ इहपरभवायु:करणे वि प्रतिपात्तिः सू७५
व्याख्या- 'परूवति'ति भेदकथनतः, द्वयोजींवयोरेकस्य वा समयभेदेनायुद्धयकरणे नास्ति विरोध इत्युक्तम्-'एगे जीवे'इत्यादि, प्रज्ञप्तिः
'दो आउयाई पकरेइ'त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुःपर्यायं करोति तदाऽन्यमपि करोति, स्वपअभयदेवी- यत्वात् , ज्ञानसम्यक्त्वपर्यायवत्, स्वपर्यायकर्तृत्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पाद- या वृत्तिः१ मा
प्रसङ्ग इति भावः, उक्कार्थस्यैव भावनार्थमाह-'जमित्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो-वर्तमानभवो | यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम् , | अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह-जं समयं परभवियाउय'मित्यादि, एवमेकसमयकार्यतां द्वयोरप्यभिधायैकक्रियाकार्यतामाह-'इहभवियाउयस्से'त्यादि, 'पकरणयाए'त्ति करणेन 'एवं खलु'इत्यादि निगमनं । |'जणं ते अण्णउत्थिया एवमाइक्खंती'त्याद्यनुवादवाक्यस्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो दृश्यः,
'जे ते एवमाहंसु मिच्छं ते एवमाहंसुत्ति तत्र 'आहंसु'त्ति उक्तवन्तः, यच्चायं वर्तमाननिर्देशेऽधिकृतेऽतीतनिर्देशः लास सर्वो वर्तमानः (नका ) कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिथ्यात्वं चास्यैवम्-एकेनाध्यवसायेन विरु
योरायुपोर्बन्धायोगात्, यच्चोच्यते-पर्यायान्तरकरणे पर्यायान्तरं करोति. स्वपर्यायत्वादिति, तदनैकान्तिकं, सिद्धत्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति-वेदयते इत्यर्थः परभवायुस्तदा प्रकरोति बनातीत्यर्थः, इहभवायुरुपभोगेन परभवायुर्वनातीत्यर्थः, मिथ्या चैतत्परमतं, यस्माज्जातमात्रों जीव इहभवा
॥९८॥
dain Education
For Personal & Private Use Only
R
enelibrary.org