________________
सू१७८१७९
व्याख्या- मण्डलार्द्ध यदा सूर्यस्तदा सप्तदशमुहूत्र्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ता च रात्रिरिति । 'सत्तरस- ५ शतके प्रज्ञप्तिः मुहुत्ताणंतरे'त्ति मुहूत्तैकषष्टिभागद्वयहीनसप्तदशमुहूर्त्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध
| उद्देशः१ अभयदेवी| भवति, एवमनन्तरत्वमन्यत्राप्यूह्यं, साइरेगतरसमुहुत्ता राइ'त्ति मुहूर्त्तकपष्टिभागद्वयेन सातिरेकत्वम् , एवं सर्वत्र 'सोल
जम्बूद्वीपेशे या वृत्तिः१ समुहत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूत्तों दिवसोभवति, पन्नरसमुहुत्ते दिवसे'त्ति द्विनवतितम
षेषुचदिन
रात्रिप्रभृति ॥२०॥ मण्डलार्द्ध वर्तमाने सूर्ये, 'चोद्दसमुहुत्ते दिवसे'त्तिद्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्ते दिवसे'त्ति सार्धद्विपञ्चाशदु
प्रतिपत्तिः त्तरशततमे मण्डले, 'बारसमुहुत्ते दिवसे'त्ति व्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः ॥ कालाधिकारादिदमाह
जया णं भंते ! जंबू० दाहिणड्ढे वासाणं पढमे समए पडिवजह तया णं उत्तरडेवि वासाणं पढमे समए पडि| वजह जया णं उत्तरडेवि वासाणं पढमे समए पडिवजइ तया णं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच्चथिमेणं अणंतरपुरक्खडसमयंसि वासाणं प० स०प०, हंता गोयमा ! जया णं जंबू०२ दाहिणड्ढे वासाणं
प०स०पडिवजह तह चेव जाव पडिवजह । जयाणं भंते! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स० पडि४ वजइ तया णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवजह, जया णं पचत्थिमणवि वासाणं पढमे समए पडि-oll | वनइ तया णं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं प० स० पडिवन्ने ॥२०९॥ भवति ?, हंता गोयमा! जया णं जंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं, एवं चेव उचारेयव्वं जाव पडिवन्ने भवति ॥ एवं जहा समएणं अभिलावो भणिओवासाणं तहा आवलियाएविरभाणियव्वो, आणापाणुणवि३
समए पडि
, हंता गोया र मदरस्स पव्व
पचत्थिमेणविडवज्जइ । जया
Jain Educatio
n
al
For Personal & Private Use Only
Hw.jainelibrary.org