________________
स
व्याख्या
माछिज्जति सबओ पोग्गला विडंसंति सवओ पोग्गला परिविद्धंसंति सया समियं पोग्गला भिजति सवओ६ शतके प्रज्ञप्तिः पोग्गला छिज्जति विद्धस्संति परिविद्धस्संति सया समियं च णं तस्स आया सुरूवत्ताए पसत्थं नेयत्वं जाव अभयदेवी- सुहत्ताए नो दुक्खत्ताए भुजो २ परिणमंति ?, हंता गोयमा ! जाव परिणमंति । से केणट्टेणं० १, गोयमा ! महापान या वृत्तिः से जहानामए-वत्थस्स जल्लियस्स वा पंकियस्स वा मइल्लियस्स वा रइल्लियस्स वा आणुपुचीए परिकम्मिज
वयोःपुद्गमाणस्स सुद्धेणं वारिणा धोवेमाणस्स पोग्गला भिजंति जाव परिणमंति से तेण?णं०॥ (सूत्रं २३३)
लचयबन्धी ॥२५॥
सू २३३ 'महाकम्मस्से'त्यादि, महाकर्मणः स्थित्याद्यपेक्षया 'महात्रियस्य' अलघुकायिक्यादिक्रियस्य. 'महाश्रवस्य' बृहन्मिथ्यात्वादिकर्मबन्धहेतुकस्य 'महावेदनस्य' महापीडस्य 'सर्वतः' सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य बध्यन्तेआसङ्कलनतः चीयन्ते-बन्धनतः उपचीयन्ते-निषेकरचनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्ततः उपचीयन्तेनिकाचनतः 'सया समियंति 'सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-'समितं' सन्ततं 'तस्स
आय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा बाह्यात्मा शरीरमित्यर्थः 'अणिद्वत्ताए'त्ति इच्छाया अविषयतया | 'अकंतत्ताए'त्ति असुन्दरतया 'अप्पियत्ताए'त्ति अप्रेमहेतुतया 'असुभत्ताए'त्ति अमङ्गल्यतयेत्यर्थः 'अमणुन्नत्ताए'त्ति न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया, 'अमणामत्ताए'त्ति न मनसा अम्यते-गम्यते संस्म- ॥२५॥ रणतोऽमनोऽम्यस्तद्भावस्तत्ता तया, प्राप्तुमवाञ्छितत्वेन, 'अणिच्छियत्ताए'त्ति अनीप्सिततया प्राप्तुमनभिवाञ्छितत्वेन | |'अज्झियत्ताए'त्ति भिध्या-लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावस्तत्ता तया 'अहत्ताए'
dain Education International
For Personal & Private Use Only
www.jainelibrary.org