________________
ते शास्वतः स्यादत आहे अभवत् इत्यासिामविकसभा
व्याख्या- वशेन विसर्पद्-विस्तारं व्रजद् हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्वओ णं २ शतके
प्रज्ञप्तिः एगे लोए सते'त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं'ति आयामो-दैये विष्क- उद्देशः१ अभयदेवी
म्भो-विस्तारः 'परिक्खेवेणं'ति परिधिना 'भुविंसु यत्ति अभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, स्कन्दकचया वृत्तिः१ 'धुवेति ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह-णियए'त्ति नियत एकस्वरूपत्वात् , नियतरूपः कादाचि
रितं सू९१ ॥११॥ कोऽपि स्यादत आह-सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात् , स च नियतकालापेक्षयाऽपि स्यादित्यत आह-'अ
क्खए'त्ति अक्षयोऽविनाशित्वात् , अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह-'अव्वए'त्ति अव्ययस्तत्प्रदेशानामव्ययत्वात् , अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्टिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात्, किमुक्तं भवति ?-नित्य इति, 'वण्णपज्जवत्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषा बादर| स्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्त्तानांच, नाणपज्जवत्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाsविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । 'जेवि य ते खंदया पुच्छ'त्ति अनेन समग्रं सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च सूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव किं सअंता सिद्धी अणंता सिद्धी तस्सवि य णं अयमहे, एवं खलु मए
॥११९॥ खंदया! चउबिहा सिद्धी पण्णत्ता, तंजहा-दवओ खेत्तओ कालओ भावओत्ति, दवओणं एगा सिद्धित्ति, इह सिद्धिर्य४द्यपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्प्राग्भारा
Jain Education International
For Personal & Private Use Only
N
ainelibrary.org