SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ व्याख्या गारे अप्पवेदणे महानिजरे अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते रत्ति॥-महवेदणेय वत्थे प्रज्ञप्तिः कद्दमखंजणमए य अहिगरणी । तणहत्थे य कवल्ले करण महावेदणा जीवा ॥१॥ (सूत्रं २३१)॥ सेवं भंते ! सेवं भंते ! ति॥ छट्ठसयस्स पढमो उद्देसो समत्तो ॥६-१॥ यावृत्तिः१ _ 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्य बन्धनसङ्क्रमादिनिमित्तभूतं कर्मकरणं 'वेमायाए'त्ति विविधमात्रया ॥२५२॥ कदाचित्सातां कदाचिदसातामित्यर्थः॥ 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोद्देशकः॥ ६-१ ॥ अनन्तरोद्देशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोद्देशकः रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सबो निरवसेसो नेयवो । सेवं भंते ! 8|| सेवं भंते !त्ति (सूत्रं २३२)॥ छटे सए बीओ उद्देसो समत्तो॥६-२॥ स च प्रज्ञापनायामिव दृश्यः, एवं चासौ-'नेरइया णं भंते ! किं सच्चित्ताहारा १ अच्चित्ताहारा २ मीसाहारा ३ ?,| गोयमा ! नो सच्चित्ताहारा १ अच्चित्ताहारा २ नो मीसाहारा ५ इत्यादि ॥ षष्ठशते द्वितीयोद्देशकः ॥ ६-२॥ अनन्तरोद्देशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए । कम्महितीस्थिसंजय सम्मद्दिही य सन्नी य ॥१॥ भविए दंसण पजत्ते भासअपरित्त नाणजोगे य । उवओगाहारगसुहमचरिमबंधीय अप्पबहुं ॥२॥ . |६ शतके उद्देशः१ करणं वेदनानिर्जर सू २३०२३१ उद्देशः २ आहारः सू २३२ २॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy