________________
व्याख्या गारे अप्पवेदणे महानिजरे अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते रत्ति॥-महवेदणेय वत्थे प्रज्ञप्तिः कद्दमखंजणमए य अहिगरणी । तणहत्थे य कवल्ले करण महावेदणा जीवा ॥१॥ (सूत्रं २३१)॥ सेवं
भंते ! सेवं भंते ! ति॥ छट्ठसयस्स पढमो उद्देसो समत्तो ॥६-१॥ यावृत्तिः१
_ 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्य बन्धनसङ्क्रमादिनिमित्तभूतं कर्मकरणं 'वेमायाए'त्ति विविधमात्रया ॥२५२॥
कदाचित्सातां कदाचिदसातामित्यर्थः॥ 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोद्देशकः॥ ६-१ ॥
अनन्तरोद्देशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोद्देशकः
रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सबो निरवसेसो नेयवो । सेवं भंते ! 8|| सेवं भंते !त्ति (सूत्रं २३२)॥ छटे सए बीओ उद्देसो समत्तो॥६-२॥
स च प्रज्ञापनायामिव दृश्यः, एवं चासौ-'नेरइया णं भंते ! किं सच्चित्ताहारा १ अच्चित्ताहारा २ मीसाहारा ३ ?,| गोयमा ! नो सच्चित्ताहारा १ अच्चित्ताहारा २ नो मीसाहारा ५ इत्यादि ॥ षष्ठशते द्वितीयोद्देशकः ॥ ६-२॥
अनन्तरोद्देशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए । कम्महितीस्थिसंजय सम्मद्दिही य सन्नी य ॥१॥ भविए दंसण पजत्ते भासअपरित्त नाणजोगे य । उवओगाहारगसुहमचरिमबंधीय अप्पबहुं ॥२॥ .
|६ शतके उद्देशः१ करणं वेदनानिर्जर सू २३०२३१ उद्देशः २ आहारः सू २३२
२॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org