________________
जाव पभू गेण्हित्तए । जतिणं भंते ! देविंदे महिड्डीए जाव अणुपरियहित्ता णं गेण्हित्तए कम्हा णं भंते! सकेणं देविंदे देवरना (राया)चमरे असुरिंदे असुरराया नो संचाएति साहत्थि गेण्हित्तए?, गोयमा! असुरकुमाराणं देवाणं अहे गतिविसए सीहे २ चेव तुरिए २ चेव उढे गतिविसए अप्पे२ चेव मंदे मंदे चेव वेमाणियाणं देवाणं उडे गतिविसए सीहे २ चेव तुरिए २ चेव अहे गतिविसए अप्पे२ चेव मंदे २ चेव, जावतियं खेत्तं सके देविंदे देवराया उई उप्पयति एक्केणं समएणं तं वजे दोहिं, जं वजे दोहिं तं चमरे तिहिं, सव्वत्थोवे सक्कस्स देविंदस्स देवरन्नो उड्डलोयकंडए अहेलोयकंडए संखेजगुणे, जावतियं खेत्तं चमरे असुरिंदे असुरराया अहे ओवयति एकेणं समएणं तं सके दोहिं जं सक्के दोहिं तं वजे तिहिं, सव्वत्थोवे चमरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए उड्डलोयकंडए संखेजगुणे । एवं खलु गोयमा ! सक्केणं देविंदेणं देवरण्णा चमरे असुरिंदे असुरराया नो संचाएति साहत्यि गेण्हित्तए ॥ सक्कस्स णं भंते ! देविंदस्स देवरन्नो उडे अहे तिरियं च गतिविसयस्स कयरेरहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवं खेत्तं सके देविंदे देवराया अहे ओवयइ एक्केणं समएणं तिरियं संखेजे भागे गच्छइ उ8 संखेजे भागे गच्छइ । चमरस्स णं | भंते ! असुरिंदस्स असुररन्नो उर्दू अहे तिरियं च गतिविसयस्स कयरेश्हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवं खेत्तं चमरे असुरिंदे असुरराया उडे उप्पयति एक्केणं समएणं तिरियं संखेजे भागे गच्छइ अहे संखेजे भागे गच्छइ, वजं जहा सक्कस्स देविंदस्स तहेव नवरं विसेसाहियं कायव्वं ॥
JainEducation
a ina
For Personal & Private Use Only
www.jainelibrary.org