________________
*
**4:04-
व्याख्या- तं दीवगचंपणय अंतो २ ओभासइ नो चेव णं दीवगचंपणयस्स बाहिं नो चेव णं चउसहियाए बाहिं जाव नो चेव णं |७ शतके प्रज्ञप्तिः
कूडागारसालाए बाहिं, एवामेव गोयमा ! जीवेवि जारिसियं पुवकम्मनिबद्धं बोदिं निवत्तेई तं असंखेजेहिं जीवपएसेहिं| द उद्देशः ८ अभयदेवीया वृत्तिः सचित्तीकरेई' शेषं तु लिखितमेवास्ति, अस्य चायमर्थः-कूटाकारेण-शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ |
| हस्तिकुन्यू || लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशर
समौसू२९४ ॥३१॥ हिता, किल महद्गृहं प्रायो निवातं न भवतीत्यत आह-निवायगंभीरा' निवातविशालेत्यर्थः 'पईवं' तैलदशाभाजनं
'जोइति अग्निं 'घणनिचयनिरन्तरं निच्छिड्डाई दुवारवयणाई पिहेति' द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीदृशानि कृत्वा ? इत्याह-धननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि च तानि निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्राणि च-नीरन्ध्राणि घननिचितनिरन्तरनिश्छिद्राणि 'इडरेणं ति गन्त्रीढश्च& नकेन 'गोकिलंजएणं ति गोचरणार्थ महावंशमयभाजनविशेषेण डल्लयेत्यर्थः 'गंडवाणियाए'त्ति 'गण्डपाणिका' वंशम- *
यभाजनविशेष एव यो गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः 'पच्छिपिडएणं'ति पच्छिकालक्षणपिटकेन आढकादीनि प्रतीतानि नवरं 'चउन्भाइय'त्ति घटकस्य-रसमानविशेषस्य चतुर्थभागमात्रो मानविशेषः 'अट्ठभाइया' तस्यैवाष्ट ॥३१३॥ मभागमात्रो मानविशेषः एवं 'सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैव द्वात्रिंशद्भागमात्रा 'चतुष्पष्टिका' तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्य 'दीवगचंपएणं'ति दीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच्च सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यत इति ॥ जीवाधिकारादिदमाह
* 5
HEA4%
94%A4+%%
5
55453
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org