SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ व्याख्या इक्केणं समएणं तं सक्को दोहिं' ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय'मित्यादिसूत्रद्वयमधाक्षेत्रापेक्षं पूर्वव- ३ शतके प्रज्ञप्तिः व्याख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येक गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- 18| उद्देशः२ अभयदेवी- 'सक्कस्से त्यादि, तत्र ऊर्द्धमधस्तिर्यक् च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः शक्रवज्रचया वृत्तिः कतरस्माद्गतिविषयात्सकाशादल्पादिः ? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधःक्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छ-||मराणांगति क्रस्य, 'तिरिय संखेजे भागे गच्छइ'त्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधा-3 कालयोर॥१७८॥ कृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्ख्येया भागा भवन्ति अतस्तान् तिर्यग् गच्छति, सार्द्ध ल्प सू१४७ योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात् , 'उ8 संखेजे भागे गच्छइ'त्ति यान् किल कल्पनया तीन द्विभागांस्ति४ार्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानू गच्छति । | अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते ?, उच्यते, 'जावइयं खेत्तं चमरे ३ अहे ओव| यइ एक्केणं समएणं तं सके दोहि', तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोन्निवि तुल्ला' इति वच नतो निश्चीयते शक्रो यावदधो द्वाभ्यां समयाभ्यां गच्छति तावदूर्द्ध मेकेनेति द्विगुणमधःक्षेत्रादूर्द्धक्षेत्रं, एतयोश्चापान्त|रालवर्ति तिर्यक्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधःक्षेत्रापेक्षया तिर्यक्षेत्र सार्द्ध योजनं भवतीति ॥१७८॥ व्याख्यातं, आह च चूर्णिकार:-'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरिय दिवटुं गच्छइ उहूं दो जोयणाणि सक्को'त्ति ॥'चमरस्स णमित्यादि 'सवत्थोवं खेत्तं चमरे ३ उडे उप्पयइ एक्केणं समएण'ति, ऊर्द्धगतौ मन्द Jain Education International For Personal & Private Use Only Www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy