SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ हत्वं व्याख्या-18|| तेण'मित्यादि, 'जहा एयणुदेसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्का || ५ शतके प्रज्ञप्तिः कूडा सेला सिहरीत्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तरं-'पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायो राज- उद्देशः९ अभयदेवी-15 या वृत्तिःशत | गृहं, न पृथिव्यादिसमुदायादृते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीवाइय अजीवाइय नगरं रायगिहंति पवुच्चई'त्ति | |४|| जीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति 18 नाराजगृ॥२४६॥ प्रोच्यत इति ॥ पुद्गलाधिकारादिदमाह सू २२३ से नूर्ण भंते ! दिया उज्जोए रातिअंधयारे?,हंता गोयमा!जाव अंधयारे। से केणटेणं०१.गोयमा ! दिया सुभा नारकादी पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणटेणं नेरइया णं भंते ! किनां मुद्यो| उज्जोए अंधयारे?,गोयमा! नेरइयाणं नो उज्जोए अंधयारे से केणटेणं०१,गोयमानेरइया णं असुहा पोग्गला असुभे तान्धकारी पोग्गलपरिणामे से तेणडेणं असुरकुमाराणं भंते ! किं उज्जोए अंधयारे?,गोयमा! असुरकुमाराणं उज्जोए नो सू २२४ अंधयारे । से केणटेणं ?, गोयमा! असुरकुमाराणं सुभापोग्गला सुभेपोग्गलपरिणामे, से तेणटेणं एवं वुच्चइ, एवं जाव थणिय कुमाराणं, पुढविकाइया जाव तेइंदिया जहानेरइया।चउरिदियाणं भंते ! किं उज्जोए अंधयारे ?, गोयमा ! उज्जोएवि अंधयारेवि, से केणट्टेणं०१,गोयमा! चरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्ग-1 ॥२४६॥ लपरिणामे, से तेणतुणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा ॥ (सूत्रं २२४)॥ अस्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव ओस dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy