SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ | उच्यते, पूर्व परिणाम(माण)मात्रमभिप्रेतम् , इह तु तदनपेक्षमुत्पादोद्वर्तनामात्र, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृद्धयादिविक पानां त्रयमपि स्यात् , तथाहि-बहुतरोत्पादे वृद्धिर्बहुत्तरोद्वर्त्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति । 'एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात् , शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्त्तनयोस्तद्विरहस्य चाभावादिति । 'अवढिएहिंति निरुपचयनिरपचयेषु 'वक्कंतिकालो भाणियचो'त्ति विरहकालो वाच्यः॥ पञ्चम शतेऽष्टमः ॥५-८॥ 645555555 इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसुत्रप्रपञ्चं नवमोद्देशकमाह तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहंति पवुच्चइ ?, किं पुढवी नगरं है रायगिहंति पवुच्चइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणुद्देसए पंचिंदियतिरिक्खजोणियाणं वत्तवया तहा भाणियत्वं जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहंति पवुच्चइ ?, गोयमा! पुढवीवि नगरं रायगिहंति पवुच्चइ जाव सचित्ताचित्तमीसियाई दवाई नगरं रायगिहंति पवुच्चइ । से केणटेणं ?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुचई जाव सचित्ताचित्तमीसियाई दवाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुञ्चति से तेणढणं तं चेव ॥ (सूत्रं २२३)॥ ति पवुच्चइ जाव सचित्तातचित्तमीसयाई दवाई नगर एयण देसए पंचिंदियतिरिक्स Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy