________________
कापोतलेश्यस्य च जीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः-प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु हि
अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते-"पुषपडिवण्णओ पुण अन्नयरीए उ लेसाए"त्ति, तद्रव्यलेश्यां प्रती|| त्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम्-"कण्ह लेसाणं भंते ! जीवा किं आयारंभा परारंभा तदु-12
भयारंभा अनारंभा ४१, गोयमा! आयारंभावि जाव नो अणारंभा, से केणद्वेणं भंते ! एवं वुच्चइ, गोयमा ! अविरई पडुच्च" एवं नीलकापोतलेश्यादण्डकावपीति, तथा तेजोलेश्यादेजीवराशेर्दण्डका: ३ यथा औधिका जीवास्तथा वाच्या, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात् , तच्चैवम्-'तेउलेस्साणं भंते ! जीवा किं आयारंभा ४१, गोयमा । अत्थेगइया आयारंभावि जाव नो अणारंभा, अत्थेगइया नो आयारंभा जाव अणारंभा, से केणटेणं भंते ! एवं वुच्चइ १,४ गोयमा ! दुविहा तेउलेस्सा पन्नत्ता, तंजहा-संजया य असंजया येत्यादि ॥ भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं
हभाविपदम्बकं निरूपयन्नाहा, संजहा-संजया य अ
इहभविए भंते ! नाणे परभविए नाणे तदुभयभविए नाणे ?, गोयमा! इहभविएवि नाणे परभविएवि नाणे तदुभयभविएवि णाणे । दसणंपि एवमेव । इहभविए भंते! चरित्ते परभविए चरित्ते तदुभयभविए चरित्ते?, गोयमा! इहभविए चरित्ते नो परभविए चरित्ते नो तदुभयभविए चरित्ते । एवं तवे संजमे ॥ सू०१७)
१ पूर्वप्रतिपन्नचारित्रः पुनरन्यतरस्यां लेश्यायाम् ॥
Jain Education
U
n a
For Personal & Private Use Only
X
w.jainelibrary.org