SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ HA १ शतकें आत्मार म्भासू१६ व्याख्या-|| स्तत्र कारणमिति, निवृत्तानां तु कथञ्चिदात्माद्यारम्भकत्वेऽप्यनारम्भकत्वं, यदाह-"जा जयमाणस्त भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स ॥१॥"त्ति । 'से तेणद्वेणं'ति अथ तेन कारणेनेअभयदेवी-त्यर्थः ॥ अथात्मारम्भकत्वादित्वमेव नारकादिचतुर्विंशतिदण्डकैंर्निरूपयन्नाह-नेरइयाण'मित्यादि व्यक्तं, नवरंया वृत्तिःला 'मणुस्से'त्यादौ अयमर्थः-मनुष्येषु संयतासंयतप्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः ॥३२॥ किन्तु संसारसमापन्नाः, इतरे च ते न वाच्याः, भववर्तित्वादेव तेषामिति, एतदेवाह-सिद्धविरहिए'इत्यादि । व्यन्तरादयो यथा नारकास्तथाऽध्येव्याः, असंयतत्वसाधादिति ॥ आत्मारम्भकत्वादिभिर्द्धमैजीवा निरूपिताः ते च सले| श्याश्चालेश्याश्च भवन्तीति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-'सलेसा जहा ओहिय'त्ति, लेश्या-कृष्णादिद्रव्यसान्नि| ध्यजनितो जीवपरिणामो, यदाह-"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" तत्र 'सलेश्या' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता जीवा अधीताः, 'जीवा णं भंते! किं आयारंभा परारंभेत्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्यार, सलेश्यानामसंसारसमा* पन्नत्वस्यासम्भवेन संसारसमापन्नेत्यादिविशेषणवर्जिताना शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात् , तत्र चायं पाठक्रमः-'सलेसा णं भंते ! जीवा किं आयारंभेत्यादि तदेव सर्व, नवरं-जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्ये षट्, तदेवमेते सप्त, तत्र 'कण्हलेसस्सेत्यादि, कृष्णलेश्यस्य नीललेश्यस्य १ सूत्रोक्तविधिसमग्रस्य यतमानस्य या विराधना भवेत् साऽपि निर्जरफलाऽध्यात्म (परिणाम ) विशुद्धियुक्तस्य ॥ १ ॥ ॥३२॥ in Education For Personal & Private Use Only Khanelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy