________________
+
६ शतके उद्देशः१० अन्यकृत खाद्यभावः जीवजीवादिभजना
पदानि सू २५५-२५६
व्याख्या-1 दायाणं । भवसिद्धीए णं भंते ! मेरइए २ भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेरहए शिव अनेरहए प्रज्ञप्तिः | नेरइएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमाणियाणं ॥ (सूत्र २५६)॥ अभयदेवी
| जीवेणं भंते ! जीवे जीवे जीवे?' इह एकेन जीवशब्देन जीव एव गृह्यते द्वितीयेन च चैतन्यमिलातः प्रश्नः, उत्तरं या वृत्तिः१/
पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थमवगन्तव्यं, नारकाद्रिषु प्रदेषु पुषजीव॥२८५॥ त्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह-'जीवे णं भंते ! मेरइए'इत्यादि। जीवाधिकारादेवाह
| 'जीवति भंते ! जीवे जीवे जीवईत्ति, जीवति-प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति ? इति प्रश्नः, उत्तरं तु यो जीवति स तावन्नियमाजीवः, अजीवस्यायुःकाभावेन जीवनाभावात् , जीवस्तु स्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात, जीवतीति पुनः स्वान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति ॥जीवाधिकारात्तद्गतमेवान्यतीर्थिकवक्तव्यतामाह___ अन्नउत्थिया णं भंते ! एषमाइक्खप्ति जाव परूवेंति एवं खलु सवे पाणा भूया जीवा सत्ता एगंतदुक्खं |वेयणं चेयंति, से कहमेयं भंते ! एवं ?, मोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एचमाहंसु, अहं पुण गोयमा!एवमाइक्खामि जाव परूबेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं बेनणं बेयंति आहच सायं, अत्थेगतिया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति आहच्च अस्सामं वेयणं वेयंति, अत्थेगइया पाणा भूया जीवा सत्ता मायाए वेयणं वेयंति आहच्च सायमसायं । सेकेणटेणं० १, गोयमा ! नेरइया
॥२८५॥
dain Education International
vww.jainelibrary.org
For Personal & Private Use Only