SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ व्याख्या- हा द्रनप्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सज्ञिभूताः' पर्याप्तकीभूताः, असज्ञिनस्तु-अपर्याप्तकाः, १ शतके प्रज्ञप्तिः ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति ॥'समकिरिय'त्ति, समाः-तुल्याः क्रिया:-कर्मनिबन्धन- उद्देशः२ अभयदेवी- भूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः-पृथिव्याधुपमर्दः स प्रयोजनं-कारणं यस्याः समशरीया वृत्तिः साऽऽरम्भिकी १, 'परिग्गहिय'त्ति, परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्छा च स प्रयोजनं यस्याः रादि सू२ ॥४२॥ सा पारिग्रहिकी २, 'मायावत्तिय'त्ति, माया-अनार्जवं उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययः-कारणं यस्याः सा | मायाप्रत्यया ३, 'अप्पचक्खाणकिरिय'त्ति अप्रत्याख्यानेन-निवृत्त्यभावेन क्रिया-कर्मबन्धादिकरणमप्रत्याख्यानक्रियेति ४ 'पंच किरियाओ कजंति'त्ति क्रियन्ते, कर्मकर्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छादसणवत्तिय'त्ति || | मिथ्यादर्शनं प्रत्ययो-हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव इति प्रसिद्धिः इह तु आरम्भादयस्तेऽभिहिता इति कथं न विरोधः?, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्पत्वात् , शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्र सम्यग्दृष्टीनां चतन एव, मिथ्यात्वाभावात् , शेषाणां |तु पश्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति ॥ 'सव्वे समाउया इत्यादिप्रश्नस्य निर्वचनचतुर्भङ्गया |भावना क्रियते, निबद्धदशवर्षसहस्रप्रमाणायुषो युगपच्चोत्पन्ना इति प्रथमभङ्गः १, तेष्वेव दशवर्षसहस्रस्थितिषु नरके वेके प्रथमतरमुत्पन्ना अपरे तु पश्चादिति द्वितीयः, अन्यविषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच्च पञ्चदश-3॥४२॥ वर्षसहस्रस्थितिषु उत्पत्तिःपुनर्युगपदिति तृतीयः ३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमा dain Educon For Personal & Private Use Only mjainelibrary.oro
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy