SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐ अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेजा फलहसेज्जा कट्ठसेज्जा केसलोओ बंभचेरवासो परघरपवेसो लद्धावलद्धी उच्चावया गामकंटगा बावीसं परिसहोवसग्गा अहियासिजंति तमढें आराहेइ २ चरिमेहिं उस्सासनीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ (सू०७६)॥ __'पासावञ्चिजेत्ति पार्थापत्यानां-पार्श्वजिनशिष्याणामयं पार्थापत्यीयः 'थेरेति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः 'सामाइयंति समभावरूपं 'न याणंति'त्ति न जानन्ति, सूक्ष्मत्वात्तस्य, 'सामाइयस्स अट्ठति प्रयोजनं कर्मानुपादाननिर्जरणरूपं, 'पञ्चक्खाणं'ति पौरुष्यादिनियम, तदर्थं च-आश्रवद्वारनिरोधं, 'संजमंति पृथिव्यादिसंरक्षणलक्षणं, तदर्थ च-अनाश्रवत्वं, संवरंति इन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थ तु-अनाश्रवत्वमेव, विवेगंति विशिष्टबोध, तदर्थ च-त्याज्यत्यागादिकं, विउस्सग्गंति व्युत्सर्ग कायादीनां, तदर्थ चानभिष्वङ्गताम् ,'अजोत्ति हे आर्य, ओकारान्तता सम्बोधने प्राकृतत्वात, 'किं भेत्ति किं भवतामित्यर्थः, 'आया णे'त्ति आत्मा नः-अस्माकं मते सामायिकमिति, यदाह-"जीवो गुणपडिवण्णो नयस्स दबढ़ियस्स सामइयं"ति, सामायिकार्थोऽपि जीव एव, कर्मानुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । एवं प्रत्याख्यानाद्यप्यवगन्तव्यम्। 'जहभे अजो'त्ति यदि भवतां हे आर्याः स्थविराः सामायिकमा|त्मा तदा'अवहट्ट'त्ति अपहृत्य त्यक्त्वा क्रोधादीन किमर्थं गर्हध्वे ? 'निंदामि गरिहामि अप्पाणं वोसिरामि'इति वचनात क्रोधादीनेव अथवा 'अवज्ज मिति गम्यते, अयमभिप्रायः-यःसामायिकवान् त्यक्तक्रोधादिश्चस कथं किमपि निन्दति ?, निन्दा हि | १ गुणप्रतिपन्नो जीवो द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् ॥ dalt Education o n For Personal & Private Use Only nelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy