SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ व्याख्या-भला किमर्ट अज्जो ! गरहह , कालास० संजमट्ठयाए, से भंते!किंगरहा संजमे अगरहा संजमे १, कालास गरहा १ शतके प्रज्ञप्तिः संजमे नो अगरहासंजमे, गरहावि य णं सव्वं दोसं पविणेति सव्वं बालियं परिणाए, एवं खणे आया संजमे हा उद्देशः ९ अभयदेवीउवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, एवं खुणे आया संजमे उवहिए भवति, एत्थणं से सामायिकया वृत्तिः१ देकलास कालासवेसियपुत्ते अणगारे संबुद्धे धेरे भगवंते वंदति णमंसति २ एवं वयासी-एएसि णं भंते ! पयाणं वैशिकप्रश्ना पुट्विं अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविण्णायाणं अब्बोगडाणं अव्वोच्छिन्नाणं अणिजूढाणं अणुवधारियाणं एयमढे णो सद्दहिए णो पत्तिइए णो रोइए इयाणि भंते ! एतेसिं पयाणं जाणणयाए सवणयाए बोहीए अभिगमेणं दिट्ठाणं सुयाणं मुयाणं विणायाणं वोगडाणं वोच्छिन्नाणं णिजूढाणं उवधारियाणं एयमद्वं सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब्भे वदह, तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-सद्दहाहि अजो ! पत्तियाहि अजो ! रोएहि अजोसे जहेयं अम्हे वदामो।तएणं से कालासवेसियपुत्ते अणगारे थेरे भगवंतो वंदह नमसइ २ एवं वदासीइच्छामि णं भंते ! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं| ॥ ९९ ॥ |विहरित्तए, अहासुहं देवाणुप्पिया!मा पडिबंधं । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदइनमंसह वंदित्ता नमंसित्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरइ। तए णं से कालासवेसियपुत्ते अणगारे बहणि वासाणि सामण्णपरियागं पाउणइ जस्सहाए कीरइ नग्गभावे मुंडभावे Jain Education Alina For Personal & Private Use Only nelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy