SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ सप्तमे उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तुत एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम्तेणं कालेणं २ जाव परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नारयपुत्ते नामं अणगारे पगतिभद्दए जाव विहरति, तेणं कालेणं २ समणस्स३ जाव अंतेवासी नियंठिपुत्ते णामं अण. पगतिभद्दए जाव विहरति, तए णं से नियंठीपुत्ते अण. जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छइ २ नारयपुत्तं अण एवं वयासी-सव्वा पोग्गला ते अजो! किं सअड्डा समज्झा सपएसा उदाह अणड्डा अमज्झा अपएसा?, अज्जोत्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारंएवं वयासी-सव्वपोग्गला मे अजो! सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अप्पएसा, तए णं से नियंट्टिपुत्ते अणगारे नारयपुत्तं अ० एवं वदासि-जति णं ते अज्जो ! सव्वपोग्गला सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अपदेस | किं व्वादेसेणं अजो ! सव्वपोग्गला सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अपदेसा ? खेत्तादेसेणं | अजो!सव्वपोग्गला सअट्ठा समज्झा सपएसातहेव चेव, कालादेसेणं तं चेव, भावादेसेणं अजोतंचेव, तएणं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारंएवं वदासी-व्वादेसेणवि मे अज्जो! सव्वपोग्गलासअड्डा समज्झा सपदेसानो अणड्डा अमज्झा अपदेसाखेत्ताएसेणवि सवे पोग्गला सअड्डा तह चेव कालादेसेणवि,तंचेव भावादेसेण वि।तएणं से नियंठीपुत्ते अणनारयपुत्तं अणगारंएवं बयासी-जतिणं हे अजो! व्वादेसेणंसव्वपोग्गला सअड्डा समझासपएसानो अणड्डा अमज्झा अपएसा, एवं ते परमाणुपोग्गलेविसअड्डे समझे सपएसेणो अणड्ढे अमज्झे dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy