SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ व्याख्या त्वेनासम्यग्ज्ञानत्वादिति ५॥ हेतूनेव प्रकारान्तरेणाह-पंचे'त्यादि, 'हेतुना' लिङ्गेन न जानाति-असम्यगवगच्छति, के प्रज्ञप्तिः | एवमन्येऽपि चत्वारः ॥ अथोक्तविपक्षभूतानहेतूनाह–'पंचे'त्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवः-केव उद्देशः७ अभयदेवी- लिनः, ते च पञ्च क्रियाभेदात् , तद्यथा-'अहेतुं जाणइ'त्ति अहेतुं-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद्भूमादिक | हेत्वहेतुज्ञाया वृत्तिः१ जानाति स्वस्याननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव, एवं पश्यतीत्यादि, तथा 'अहेतुं केवलिमरणं मरइ'त्ति || नदर्शनश्र॥२३॥ 'अहेतुं' निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं 'म्रियते' करोतीत्यहेतुरसौ पञ्चम इति ॥ प्रकारान्तरेणाहेतूनेवाह-पंचे-3 द्धानादि त्यादि तथैव नवरम् 'अहेतुना' हेत्वभावेन केवलित्वाजानाति योऽसावहेतुरेव, एवं पश्यतीत्यादयोऽपि ३, 'अहेउणा सू २२० केवलिमरणं मरइत्ति 'अहेतुना' उपक्रमाभावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति ॥ अहेतूनेव प्रकारान्तरेणाह-'पंच अहेऊ'इत्यादि, "अहेतवः' अहेतुव्यवहारिणः, ते च पञ्च ज्ञानादिभेदात् , तद्यथा-'अहेन । जाणइत्ति, 'अहेतुं'न हेतुभावेन स्वस्यानुमानानुत्थापकतयेत्यर्थः 'न जानाति' न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नञो देशप्रतिषेधार्थत्वात् ज्ञातुश्चावध्यादिज्ञानवत्त्वात् कथञ्चिज्ज्ञानमुक्तं, सर्वथाज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि ३, तथा 'अहेउं छउमत्थमरणं मरईत्ति अहेतुरध्यवसानादेरुपक्रमकारणस्याभावात् छद्मस्थमरणम* केवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति ॥ अहेतूनेवान्यथाऽऽह-पंचे'त्यादि, तथैव नवरम् | ॥२३९॥ 'अहेतुना' हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्यतीति ॥ गमनिकामात्रमेवेदमष्टानामप्येषां सूत्राणां, भावार्थं तु बहुश्रुता विदन्तीति ॥ पञ्चमशते सप्तमोद्देशकः॥५-७॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy