________________
व्याख्याप्रजाप्तिः अभयदेवी- या वृत्तिः१
SSCROLLS-SER8X
पोग्गला अणासाइज्जमाणे त्यादि, येऽनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणानामनन्तभाग-1 ||१ शतके वर्तिन इत्यर्थः, ये त्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति, 'तेइंदियचउरि- १ उद्देशके दियाणं नाणत्तं ठिईए'त्ति, तच्चेदम्-'जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेइंदियाणं एगूणपन्नासं राइंदियाई चउरिंदियाणं असुरादी
नामाहाराछम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च 'तेइंदियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति' इत्यत आरभ्य तावत्सूत्रं 3||
दिस्थित्यावाच्यं यावत् 'अणेगाई च णं भागसहस्साई अणाघाइजमाणाई' इत्यादि, इह च द्वीन्द्रियसूत्रापेक्षयाऽनाघ्रायमा
दिसू १५ णानीत्यतिरिक्तमतो नानात्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च, चतुरिन्द्रियसूत्रेषु तु परिणामसूत्रे 'चक्खिदियताए घाणिदियत्ताए' इत्यधिकमिति नानात्वमिति । पञ्चेन्द्रियतिर्यसूत्रे 'ठिई भणिऊणं'ति जहन्नेणं अंतोमुहुत्तं, 8 | उक्कोसेणं तिन्नि पलिओवमाईति इत्येतद्रूपां स्थिति भणित्वा 'उस्सासो'त्ति उच्छासो विमात्रया वाच्य इति, तथा| तिर्यक्पश्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्-'उक्कोसेणं छट्ठभत्तस्स'त्ति तदेवकुरूत्तरकुरुतिर्यक्षु लभ्यते । मनुष्यसूत्रे यदुक्तम् 'अष्टमभक्तस्येति तद्देवकुर्वादिमिथुनकनरानाश्रित्य समवसेयमिति । 'वाणमंतराण'मित्यादि, वाणमन्तराणां में |स्थितौ नानात्वम् , 'अवसेसं'ति स्थितेरवशेषमायुष्कवर्जमित्यर्थः, प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्य, व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात् , तत्र व्यन्तरांणां स्थितिर्जघन्येन दश वर्षसहस्राणि, उत्कर्षेण तु||* ॥३०॥ पस्योपममिति । 'जोइसिधाणंपी'त्यादि, ज्योतिष्काणामपि स्थितेरवशेषं तथैव यथा नागकुमाराणां, तत्र ज्योतिष्काणां स्थितिर्जघन्येन पल्योपमाष्टभागः उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम् 'उस्सास'त्ति केवलमुच्छासस्तेषां न नाग
For Personal & Private Use Only
Anjainelibrary.org