________________
तृतीयोद्देशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुर्थोद्देशकः, तस्य चादिसूत्रम्कति णं भंते ! इंदिया पन्नत्ता ?, गोयमा ! पंचिंदिया पन्नत्ता, तंजहा-पढमिल्लो इंदियउद्देसो नेयव्वो, संठाणं बाहल्लं पोहत्तं जाव अलोगो (सू०९९)॥ इंदियउद्देसो ॥२-४॥ Bा 'पढमिल्लो इंदियउद्देसओ नेयम्वोत्ति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पश्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेत
व्यः' अध्येतव्यः, तत्र च द्वारगाथा-"संठाणं बाहल्लं पोहत्तं कइपएसओगाढे । अप्पाबहुपुडपविट्ठविसय अणगार आ-|| हारे ॥१॥" इह च सूत्रपुस्तकेषु द्वारत्रयमेव लिखितं, शेषास्तु तदर्थो यावच्छब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रःशशी, अथवा मसूरकचन्द्रो-धान्यविशेषदलं, घ्राणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितम् , अतिमुक्तचन्द्रका-पुष्पविशेषदलं, रसनेन्द्रियं क्षुरप्रसंस्थितं स्पर्शनेन्द्रियं नानाकारं, 'बाहलंति इन्द्रियाणां बाहल्यं वाच्यं, तच्चेदं-सर्वाण्यङ्गलासङ्ख्येयभागबाहल्यानि, 'पोहत्तंति पृथुत्वं, तच्चेदं-श्रोत्रचक्षुर्घाणानामङ्गुलासङ्ख्येयभागो जिह्वेन्द्रियस्याङ्गुलपृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमानं, 'कइपएस'त्ति अनन्तप्रदेशनिष्पन्नानि पश्चापि 'ओगाढे'त्ति असङ्ख्येयप्रदेशावगाढानि, 'अप्पाबहु'त्ति | सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघागरसनेन्द्रियाणि क्रमेण सङ्ख्यातगुणानि ततः स्पर्शनं त्वसङ्ख्येयगुणमित्यादि 'पुढ
पविट्ठ'त्ति श्रोत्रादीनि चक्षूरहितानि स्पृष्टमर्थ प्रविष्टं च गृह्णन्ति 'विसय'त्ति सर्वेषां जघन्यतोऽङ्गलस्यासङ्ख्ये| १ श्रोत्रघ्राणेन्द्रिये क्रमेण सङ्ख्यातगुणे ततो रसनेन्द्रियं संख्येयगुणं ततः स्पर्शनं सङ्ख्येयगुणमित्यादि । * यद्यपि चक्षुषोऽङ्गुलस्य || ४ संख्येयभागो विषयः अर्वाक्त्वनुपलब्धिस्तथापि अत्र सर्वेषां सामान्येन ग्रहणात् जघन्यस्य तेषां असंख्येयभागस्य भावात् असंख्येयेति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org