________________
है अपहृतभाण्डगवेषणकाले हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता इस्वीभव
न्तीति ॥'कइए भंडं साइजेज'त्तिऋयिको-ग्राहको भाण्डं 'स्वादयेत् सत्यङ्कारदानतः स्वीकुर्यात् 'अणुवणीए सिय'त्ति ऋयिकायासमर्पितत्वात् , 'कइयस्सणं ताओ सव्वाओ पतणुईभवंति'त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो, भाण्डस्य तदीयत्वात् , ऋयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम् , एवं धनस्यापि वाच्यं, तत्र प्रथममेवम्-'गाहावइस्सणं भंते ! भंडं विकिणमाणस्स कइए भंडं साइजेजा? धणे य से अणुवणीए सिया, कइयस्स णं भंते! ताओ धणाओ किं आरंभिया किरिया कजई ५१, गाहावइस्स य ताओधणाओ किं आरंभिया किरिया कजइ ५?, गोयमा ! कइयस्स ताओ धणाओ हेहिलाओ चत्तार किरियाओ कजंति, | मिच्छादसणकिरिया भयणाए, गाहावतिस्स णं ताओ सवाओ पतणुईभवंति,' धनेऽनुपनीते ऋयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात् , गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात् , एवं द्वितीयसूत्रसमानमिदं तृतीयमत एवाह'एयंपि जहा भंडे उवणीए तहा णेयब्वं'ति द्वितीयसूत्रसमतयेत्यर्थः ३ । चतुर्थ त्वेवमध्येयम्-'गाहावइस्स णं भंते ! |भंडं विक्किणमाणस्स कइए भंडं साइजेजा धणे य से उवणीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ किं आरं| भिया किरिया कजइ ५ ? कइयस्स वा ताओ धणाओ किं आरंभिया किरिया कजइ ५.?, गोयमा ! गाहावइस्स ताओ|
धणाओ आरंभिया ४ मिच्छादसणवत्तिया किरिया सिय कजइ सिय नो कज्जइ, कइयस्स णं ताओ सवाओ पयणुई|भवंति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, ऋयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात्; एवं च |
dain Education International
For Personal & Private Use Only
www.jainelibrary.org