________________
|३ शतके | उद्देश:२
वज्रमोचनं प्रतिनिवृत्ति श्च चमरस्य सू.१४४
व्याख्या- अमणा. फरुसं गिरनिसिरइ, तए णं से सक्के देविंदे देवराया तं अगिडं जाव अमणामं अस्सुयपुव्वं फरुसं
प्रज्ञप्तिः गिरं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिडिं निडाले साहटुं चमरं असुरिंदं असुअभयदेवी
&|ररायं एवं वदासी-हं भो चमरा ! असुरिंदा ! असुरराया! अपत्थियपत्थया! जाव हीणपुन्नचाउद्दस्सा या वृत्तिः१||
अजं न भवसि नाहि ते सुहमत्थीत्तिकट्ट तत्थेव सीहासणवरगए वनं परामुसह २तं जलंतं फुडंतं तडतडतं ॥१७॥ | उक्कासहस्साई विणिम्मुयमाणं जालासहस्साई पमुंचमाणं इंगालसहस्साइं पविक्खिरमाणं २ फुलिंगजाला
मालासहस्सेहिं चक्खुविक्खेवदिट्टिपडिघायं पकरेमाणं हुयवहअइरेगतेयदिप्पंतं जतिणवेगं फुल्लकिंसुयसमाणं महब्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो वहाए वजं निसिरह । तते णं से चमरे असुरिंदे असुरराया तं जलंतं जाव भयंकरं वजमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए सालंबहत्थाभरणे उड्पाए अहोसिरे कक्खागयसेयंपि व विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखेजाणं दीवसमुदाणं मझं मझेणं वीईवयमाणे २ जेणेव जंबूद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २त्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोण्हवि पायाणं अंतरंसि वेगेण समोवडिए (सू. १४४) (ग्रन्थाग्रम् २०००) __ 'एवं असुरकुमारेत्यादि, 'एवम्' अनेन सूत्रक्रमेणेति, स चैवम्-'उवरि एग जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं| जोयणसहस्सं वजेत्ता मज्झे अहहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसद्धिं भवणावाससयसहस्सा
॥१७३||
dain Education International
For Personal & Private Use Only
www.jainelibrary.org