SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ भवतीति अक्खाय'मित्यादि । 'विउव्वेमाणा वत्ति संरम्भेण महर्मोक्रियशरीरं कुर्वन्तः परियारेमाणा वत्ति परिचार-४ यन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः, अहालहुस्सगाईति 'यथेति यथोचितानि लघुस्वकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि-महान्ति वरिष्ठानीति वृद्धाः। 'आयाए। त्ति आत्मना स्वयमित्यर्थः 'एगतंति विजनम् 'अंतंति देशम् । 'से कहमियाणिं पकरेंति'त्ति अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति । 'तओ से पच्छाकायं पव्वहंति'त्ति ततोरत्नादानात् 'पच्छ'त्ति अनन्तरं 'सेत्ति एषां रत्नादातॄणामसुराणां 'कायं देहं 'प्रव्यथन्ते' प्रहारैर्मनन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतः षण्मासान यावत् । 'सबरा इ वा' इत्यादौ शबरादयोऽनार्यविशेषाः 'गडं वत्ति गौ 'दुग्गं वत्ति जलदुर्गादि 'दरिं वत्ति दरी पर्वतकन्दरां 'विसमं वत्ति विषम गर्तात द्याकुलं भूमिरूपं 'निस्साए'त्ति निश्रयाऽऽश्रित्य 'धणुबलं वत्ति धनुर्द्धरबलम् 'आगलति'त्ति आकलयन्ति जेष्याम || इत्यध्यवस्यन्तीति । 'नण्णत्थ'त्ति 'ननुनिश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उहुं उप्पयंति' 'नान्यत्र' तन्निश्रयाऽन्यत्र न, न तां विनेत्यर्थः । 'दाणामाए'त्ति दानमय्या, 'छउमत्थकालियाए'त्ति छद्मस्थकाल एव छद्मस्थकालिका तस्यां 'दोवि पाए साहटु'त्ति संहृत्य-संह(ह)तौ कृत्वा, जिनमुद्रयेत्यर्थः, वग्धारियपाणि'त्ति प्रलम्बितभुजः, 'ईपिन्भारगएणं'ति प्राग्भारः-अग्रतोमुखमवनतत्वम् 'अहापणिहिएहिं गत्तेहिंति 'यथाप्रणिहितैः' यथास्थितैः । | 'वीससाए'त्ति स्वभावत एव । 'पासइ य तत्थ'त्ति पश्यति च तत्र-सौधर्मकल्पे 'मघवं'ति मघा-महामेधास्ते यस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy