________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥११८॥
तरु
मरणे १, २ दुवालसविहे प०, तं - वलयमरणे वसट्टमरणे अंतोसल्लमरणे तद्भवमरणे गिरिपडणे | पडणे जलप्पवेसे जलणप्प० विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपट्ठे । इच्चेतेणं खंद्या ! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ तिरियमणुदेव० अणाइयं च णं अणवद्ग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरियगृह, सेत्तं मरमाणे वढइ २, सेत्तं बालमरणे । से किं तं पंडियमरणे ?, २ दुविहे प०, तं०- ( ग्रं० १००० ) पाओवगमणे य भत्तपञ्चक्खाणे य । से किं तं पाओग मणे १, २ दुविहे प०, तं० - नीहारिमे य अनीहारिमे य नियमा अप्पडिकमे, सेन्तं पाओवगमणे । से किं सं भत्तपच्चक्खाणे १, २ दुविहे पं० तं०-नीहारिमे य अनीहारिमे य, नियमा सपडिक्कमे, सेत्तं भत्तपचक्खाणे | इच्चेते खंदया ! दुबिहेणं पंडियमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएड जाव वीईवयति, सेत्तं मरमाणे हायर, सेत्तं पंडियमरणे । इच्चेएणं खंद्या ! दुविहेणं मरणेणं मरमाणे जीवे बहुह वा हायति वा ॥ ( सू० ९९ ) ॥
'मायरिति कुत एतत् १ इत्याह- 'धम्मोवएसए'त्ति, उत्पन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अर्ह - | द्वन्दनाद्यर्हत्वात्, जिनो रागादिजेतृत्वात्, केवली असहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च | देशज्ञोऽपि स्यादित्याह - सर्वज्ञः सर्वदर्शी, 'विग्रहभोइति व्यावृत्ते २ सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी | प्रतिदिन भोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारं'ति शृङ्गारः - अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं शृङ्गा
Jain Education International
For Personal & Private Use Only
१२ शतके
उद्दशः १ स्कन्द्रकचरितं सू९१
॥११८॥
www.jainelibrary.org