________________
व्याख्या- खंतिखमे जिइंदिए सोहिए अणियाणे अप्पुस्सुए अबहिल्लेस्से सुसामण्णरए दंते इणमेव णिग्गंथं पावयणं ४२ शतके प्रज्ञप्तिः ४ पुरओ काउं विहरइ ॥ (सू०९२)॥
उद्देशः१ अभयदेवी
| 'धम्मकहा भाणियव्व'त्ति, सा चैवम्-"जह जीवा बझंती मुच्चंती जह य संकिलिस्संती । जह दुक्खाणं अंतं || स्कन्दकया वृत्तिः करेंति केई अपडिबद्धा ॥१॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुर्वेति । जह वेरग्गमुवगया कम्मसमुग्गं विहा
दीक्षाशिक्षे डिंति ॥ २॥” इत्यादि, इह च 'अट्टनियट्टियचित्ता' आर्त निर्वर्तितं चित्ते यैस्ते तथा, आर्ताद्वानिवर्तितं चित्तं यैस्ते || २ ॥१२॥
सू ९२ आर्त्तनिर्वर्तितचित्ताः। 'सहहामि'त्ति निर्ग्रन्थं प्रवचनमस्तीति प्रतिपद्ये 'पत्तियामि'त्ति प्रीतिं प्रत्ययं वा सत्यमिदमित्येवं-1 रूपं तत्र करोमीत्यर्थः 'रोएमित्ति चिकीर्षामीत्यर्थः 'अब्भुटेमि'त्ति एतदङ्गीकरोमीत्यर्थः। अथ श्रद्धानाद्युलेखं दर्श-| यति-एवमेतन्नेग्रेन्थं प्रवचनं सामान्यतः, अथ यथैतड्यं वदथेति योगः। 'तहमेयंति तथैव तद्विशेषतः 'अवितह-|| |मेयं' सत्यमेतदित्यर्थः 'असंदिद्धमयंति सन्देहवर्जितमेतत् 'इच्छियमेयंति इष्टमेतत् 'पडिच्छियमय'ति प्रतीप्सितं || प्राप्नुमिष्टम् 'इच्छियपडिच्छियंति युगपदिच्छाप्रतीप्साविषयत्वात 'तिकदृ'त्ति इतिकृत्वेति, अथवा 'एवमेयं भता। इत्यादीनि पदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलित्तेणं ति अभिविधिना ज्वलितः 'लोए'त्ति जीव-|||॥१२१॥ | लोकः 'पलिते गंति प्रकर्षेण ज्वलितः एवंविधश्चासौ कालभेदेनापि स्यादत उच्यते-आदीप्तप्रदीप्त इति, 'जराए मर'
१-यथा जीवा बध्यन्ते मुच्यन्ते च संक्लिश्यन्ते यथा च केचिदप्रतिबद्धा दुःखानामन्तं कुर्वन्ति ॥१॥ आनिवर्तितचित्ता यथा जीवा दुःखसागर(संसार)मुपयान्ति । यथा च वैराग्यमुपगताः कर्मसमुद्गमुद्घाटयन्ति ॥ २ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org