________________
S
व्याख्या संसारसमावनगा ते दुविहा पन्नत्ता, तंजहा-संजया य असंजया य, तत्थ णं जे ते संजया ते दुविहा
१ शतके प्रज्ञप्तिः पण्णत्ता, तंजहा-पमत्तसंजया य अप्पमत्तसंजया य, तत्थ णं जे ते अप्पमत्तसंजया ते णं नो आयारंभा
आत्मारअभयदेवी
म्भासू १६ या वृत्तिः१
नो परारंभा जाव अणारंभा, तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा नो परारंभा
जाव अणारंभा, असुभं जोगं पडुच्च आयारंभावि जाव नो अणारंभा, तत्थ णं जेते असंजया ते अविरतिं ॥३१॥ |पडुच्च आयारंभावि जाव नो अणारंभा, से तेणद्वेणं गोयमा!एवं वुच्चइ-अत्थेगइया जीवा जाव अणारंभा॥
नेरइयाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अणारंभा,गोयमा! नेरइया आयारंभावि जाव नो अणारंभा, से केणटेणं भन्ते एवं वुच्चइ ?, गोयमा! अविरतिं पडुच्च, से तेणटेणं जाव नो अणारंभा, एवं जाव असुरकुमाराणवि जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, वाणमंतरा जाव वेमाणिया जहा नेरइया । सलेस्सा जहा ओहिया, कण्हलेसस्स नीललेसस्स काउ-|| लेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियब्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओहिया जीवा, नवरं सिद्धा न भाणियव्वा ॥ (सू०१६)
आरम्भो-जीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽश्रवद्वारप्रवृत्तिः, तत्र चात्मानमारभन्ते आत्मना वा| म् स्वयमारभन्त इत्यात्मारम्भाः , तथा परमारभन्ते परेण वाऽऽरम्भय'तीति परारम्भाः , तदुभयम्-आत्मपररूपं, तदुभयेन
वाऽऽरम्भन्त इति तदुभयारम्भाः, आत्मपरोभयारम्भवर्जितास्त्वनारम्भा इति प्रश्नः, अत्रोत्तरं स्फुटमेव, नवरम्
ECREAST***
ॐ
Join Education
For Personal & Private Use Only
Amr.jainelibrary.org