________________
-
क्खाणं न जाणंति ३॥ जीवा णं भंते ! किं पञ्चक्खाणं कुवंति अपच्चक्खाणं कुचंति पचक्खाणापचक्खाणं कुवंति ?, जहा ओहिया तहा कुवणा ॥ जीवा णं भंते ! किं पञ्चक्खाणनिबत्तियाउया अपच्चक्खाणणि | पच्चक्खाणापच्चक्खाणनि?, गोयमा ! जीवा य वेमाणिया य पच्चक्खाणणिवत्तियाउया तिन्निवि, अवसेसा अपच्चक्खाणनिवत्तियाउया ॥ पञ्चक्खाणं १ जाणइ २ कुवति ३ तिन्नेव आउनिवत्ती ४। सपदेसुद्देसंमि य एमेए दंडगा चउरो॥१॥ (सूत्रं २४०)॥ सेवं भंते ! सेवं भंते ! त्ति छठे सए चउत्थो उद्देसो ॥६-४॥ | 'जीवा 'मित्यादि, 'पञ्चक्खाणि'त्ति सर्वविरताः 'अपच्चक्खाणि'त्ति अविरताः 'पञ्चक्खाणापच्चक्खाणि'त्ति देशविरता इति 'सेसा दो पडिसेहेयवा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति ॥ प्रत्या| ख्यानं च तज्ज्ञाने सति स्यादिति ज्ञानसूत्र, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चे|न्द्रियाः, समनस्कत्वात् सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, 'अवसेसे'त्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति ॥ कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्रं, प्रत्याख्यानमा-18 युर्बन्धहेतुरपि भवतीत्यायुःसूत्रं, तत्र च 'जीवा येत्यांदि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येवं, प्रत्याख्यानादित्रयवतां तेषूत्पादात् , 'अवसेस'त्ति नारकादयोऽप्रत्याख्याननिर्वृत्तायुषो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति ॥ उक्तार्थसङ्ग्रहगाथा-'पचक्खाण'मित्यादि, प्रत्याख्यानमित्येतदर्थ |एको दण्डकः, एवमन्ये त्रयः॥ षष्ठे शते चतुर्थः॥ ६-४॥
leiainelbrary.org
For Personal & Private Use Only
in Education